________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः। भगवच्छामने सुभटसंघाताः श्रमणोपासकसमूहा द्रष्टव्याः / यतस्त एव समस्तमपौदं व्याप्नुवन्यतिप्रचुरतया / तथा यसंख्येया विद्यन्ते देवेषु संख्येयाः सन्ति मनुजेषु भरिप्रकाराः सङ्गीतास्ते तिर्यचु बहवः मन्ति नरकेविति / त एव शौर्योदार्यगाम्भीर्ययोगितया भगवच्छामनप्रत्यनौकानां मिथ्यात्वात्मसत्त्वरूपाणां योधसंघातानामुच्चाटनचातुर्य बिभ्राणा निरुपचरितप्रवृत्तिनिमित्तं सुभटशब्द खोकुर्वते / यतश्चैते सदा ध्यायन्ति सर्वज्ञमहाराज समाराधयन्ति सूरिराजवृन्दानि ममाचरन्त्यपाध्यायामात्योपदेशं प्रवर्तन्ते गौतार्थवृषभमहायोधवचनेन सर्वधर्मकार्येषु वितरन्ति विधिना मदात्मानुग्रहधिया नियुक्तस्थानीयेभ्यः माधुवर्गापग्रहनिरतेभ्यो गणचिन्तकेभ्यो वस्त्रपात्रभनपानभेषजासनसंसारकवसत्यादिकं नमस्कुर्वन्ति विशुद्धमनोवाकायैस्तलवर्गिककल्पमध्यदौचितादिभेदभिन्नं सकलमपि सामान्यसाधुजनं वंदन्ते भक्तिभर निर्भरहदयाः स्थविराजनस्थानीयमार्यालोकं प्रोत्साहयन्ति समस्तधर्मकार्येषु विलासिनौसार्थस्थानीयं श्राविकाजनमनुशौलयन्ति मकलकालं जिनजन्माभिषेकनन्दौश्वरवरदीपजिनयात्रामर्त्यलोकपर्वस्वाचादिलक्षणानि। तत्र जिनशासनसदने नित्यनैमित्तिकानि। किं बुद्धनोलेन / ते हि भावतः सर्वज्ञशासनं विमुच्य नान्यत्किञ्चित्पश्यन्ति नाकर्णयन्ति न जानन्ति न श्रद्दधते न रोचयन्ति नानुपालयन्ति किन्तर्हि तदेव मकलकल्याणकारणं मन्यन्त इति / अतोऽतिभक्रितया सर्वज्ञमहाराजादौनामभिप्रेता इति कृत्वा तस्यैव मन्दिरस्य मध्यवासिनो विनौतमहर्द्धिकमहाकुटुम्बिककल्पास्ते द्रष्टव्याः। अन्यादृशां कुतस्तत्र 10 For Private And Personal Use Only