________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्थः प्रस्तावः / यश्चैवं विषयानेष पञ्चापि किल लीलया। भुनानो मन्यते सर्वमात्मनो मुष्टिमध्यगम् // भद्र मोऽयमिहायाता वयं यस्य दिदृचया। रागकेमरिणो मन्त्री लोके विख्यातपौरुषः / अस्यैव तानि वर्तन्ते पुत्रभाण्डानि सुन्दर / यानि मिथ्याभिमानेन कथितानि पुरावयोः // तवन जगत्मवें वशौहत्य महाबलः / भद्र नूनं करोत्येव चेष्टया तुल्यमात्मनः // तथा हि। एतत्प्रयुन] दृष्टा मानुषैर्भद्र देहिनः / ते स्पर्शरसमहन्धरूपशब्देषु लालमाः // कार्याकार्यं न पश्यन्ति बुध्यन्ते नो हिताहितम् / भक्ष्याभक्ष्यं न जानन्ति धर्माधर्मबहिष्कृताः // तन्मात्रलब्धसौहार्दा वर्तन्ते सार्वकालिकम् / नान्यत्किंचन बौक्षन्ते यथासौ वर्तते जडः // दर्शनादेव निर्णैतो बुद्ध्या च परिनिश्चितः / रमनाजनको भद्र स एवायं न संशयः // रागकेसरिणो राज्यं तन्त्रयनिखिलं सदा / परबुद्धिप्रयोगेण नैवैष प्रतिहन्यते // पुरुषाः पण्डितास्ताववहिरङ्गा दृढव्रताः / यावदेष खवौर्येण तानो चिपति कुत्रचित् // यदा पुनर्महाप्राज्ञस्तानेष सचिवः कचित् / : For Private And Personal Use Only