________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 448 उपमितिभवप्रपञ्चा कथा / तयोश्च जघन्यतादृष्टाशययोर्दैवीनृपयोरत्यन्तमभौष्टोऽस्ति मृषावादो नाम तनयः / स च कीदृशः / समस्तभूतमावस्य विश्वासच्छेदकारकः / निःशेषदोषपुञ्जत्वाइर्हितश्च विचक्षणः // शायपेशन्यदौर्जन्यपरद्रोहादितस्कराः / तं राजपुत्रं सेवन्ते मदनुग्रहकाम्यया // स्नेहो मैत्री प्रतिज्ञा च तथा सम्प्रत्ययश्च यः / एतेषां शिष्ठलोकानां राजमूनुरमौ रिपुः / / पितासौ व्रतलोपस्य मर्यादाया महारिपुः / अयशोवादतर्यस्य मदास्फालनतत्परः // ये केचित्ररकं यान्ति तस्य निर्देशकारिणः / स एव प्रगुणं मार्ग तेषां दर्शयितुं क्षमः // ततो दृष्टोऽसौ मया दुष्टाशयो मरेन्द्रः / तत्पार्श्ववर्तिनौ च विलोकिता मा जघन्यता महादेवी / तयोश्चायतो वर्तमानो निर्वर्णितो मया तयोरेव चरणशुश्रूषाकरणपरायणः स मृषावादो राजदारकः / ततो विहितप्रतिपत्ति: स्थितस्तत्राहं कियन्तमपि कालं / महामोहविमोहितमानमेन च मया न लक्षितं तदा तेषां नगरराजेन्द्रमहादेवौदारकाणां सम्बन्धि स्वरूपं। ग्रहीतोऽपि परमबन्धबुद्ध्या विशेषतः प्रतिपन्नो वयस्यतया मृषावादः / प्राप्तः प्रकर्षगतिं तेन सह प्रेमाबन्धः / दृष्टोऽसौ शरीरादभिन्नरूपतया। ततश्चानौतः म मया मृषावादः स्वस्थाने / ततस्तेन मह ललमानस्य मे समुत्पद्यन्ते स्म मनमौदृशा वितर्काः / यदुत / For Private And Personal Use Only