________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः / ततः कृत्वैकदेशेन भिक्षापात्रमनारतम् / तदेव पालयन कालं कियन्तमपि स स्थितः // 35 // ददाति तद्दया तस्मै वितयं तदहर्निशम् / कदन्ने मूर्छितस्यास्य केवलं तत्र नादरः // 36 // प्रायेण बहु भुलेऽसौ तन्मोहेन कुभोजनम् / यत्पुनस्त दयादत्तं तबजत्युपदंशताम् // 37 // अञ्जनं च तथा प्राको निधत्ते नेत्रयोः क्वचित् / नच्च तीर्थोदकं पातुं तवचस्तः प्रवर्तते // 38 // महाकल्याणकं दत्तं संभ्रमेण त्वया बहु / भुक्ताल्पं हेलया शेषं कपरे निदधाति सः // 36 // तत्मांनिध्यगुणात्तच तस्यानं संप्रवर्द्धते / अदतोऽहर्निशं तस्मानिष्ठां नैव प्रपद्यते // 4 // ततो गाढतरं तुष्टो वृद्धिं दृष्ट्वा स्वभोजने / नचासौ तद्विजानौते यन्माहात्म्येन वर्द्धते // 41 // केवलं तत्र ग्रद्धात्मा त्रितये शिथिलादरः / जानबपि न जानाति कालं नयति मोहितः // 42 // अहर्निशमपथ्यं तनुजानः कुचिमानतः / पितयेऽनादरावादी न रोगोच्छेदभाजनम् // 43 // तावन्माण भुकेन किन्तु तस्य गुणो महान् / सतस्त्रयेण ते रोगा प्रानौता तेन याप्यताम् // 44 // तथाप्यात्मजताभावादुचणत्वादपथ्यतः। कचिदिकारमात्मीयं दधर्यन्ति शरीरके // 45 // For Private And Personal Use Only