________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः। अहं तात नरेन्द्रेण प्रागादिष्टो यथा त्वया / योग्येभ्य एव दातव्यं मदीयं भेषजत्रयम् // 13 // अयोग्यदत्तं नैवैतदुपकार प्रकल्पयेत् / प्रत्युतानर्थसंतानं विदधाति विशेषतः // 14 // मया पृष्टं तदा नाथ कथं ज्ञास्यामि तानहम् / ततः प्रत्युतवान् राजा तेषामाख्यामि लक्षणम् // 15 // ये तावदस्य नाद्यापि रोगिणो योग्यतां गताः / खकर्मविवरस्तेषां न ग्टहेऽत्र प्रवेशकः // 16 // मोऽप्यादिष्टो मया पूर्व ये योग्या भेषजत्रये / प्रवेशनीयास्ते नान्ये भवनेऽत्र त्वया नराः // 17 // प्रविष्टा अपि ते दृष्ट्वा मोदन्ते नैव मद्ग्रहम् / तेषां न मामिका दृष्टिविशेषेण निरौक्षिका // 18 // ते ह्यन्यद्वारपालेन स्युः कथंचित्प्रवेशिताः / त्वयापि लिङ्गतो ज्ञात्वा वर्जनौयाः प्रयत्नतः // 18 // ये मन्मन्दिरमालोक्य जायन्ते इष्टचेतनाः / रोगिणो भाविभद्रत्वानिरीक्षेऽहं विशेषतः // 20 // स्वकर्मविवरानौता ये मया च विलोकिताः / ते ज्ञेयास्त्रितयस्यास्थ पात्रभूतास्त्वया नराः // 21 // तेषां तु निकषस्थानमिदमेवौषधत्रयम् / प्रयुज्यमानं स्वगुणैः संग्रहेतरकारकम् // 22 // येभ्योऽदो रोचते चित्ते प्रयुक्तं गुणकारकम् / अक्लेशतो विशेषेण ते सुसाध्याः प्रकीर्तिताः // 23 // For Private And Personal Use Only