________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टतीयः प्रस्तावः / 315 तेनैव राजादिष्टेन शेषकर्मसु मादरम् / ये ये श्रेष्ठतमा लोकास्ते ते सम्यङ् नियोजिताः // यतः / त एव कृतिनो लोके ते जातास्ते समुन्नताः / ते कलालापविज्ञानशा लिनस्ते महाधनाः // ते रूपवन्तस्ते शूराः कुलस्यापि विभूषणाः / ते मर्वगुणसम्पर्णाः श्लाघ्यास्ते भुवनत्रये // किङ्करीकृत शक्रस्य लोकनाथस्य मन्दिरे / येऽत्र किङ्करतां यान्ति नराः कल्याणभागिनः // ततः प्रवृत्तो भगवतोऽभिषेकमहोत्सवः / पूरयन्ति दिकचक्रवालमुद्दामदेवदुन्दुभिनिर्घोषाः / बधिरयन्ति जनकर्णकोटराणि रटत्पटहपाटवप्रतिनादसंमूर्छिता विविधर्यनिनादाः / समुल्लास्यते कणकणकभाणकरवोन्मिश्रः कलकाहलाकलकलः। गोयन्तेऽन्तरान्तरा प्रशमसुखरमास्वादावेदनचतराणि भगवत्साधुगुणसम्बन्धप्रवणानि श्रवणोत्सवकारौणि गौतकानि / पद्यन्ने परिशद्धगम्भौरेण ध्वनिना सर्वज्ञप्रणोतवचनोन्नतिकराणि रागादिविषधरपरममन्त्ररूपाणि भावमारं महास्तोत्राणि / प्रवृत्तानि विविधकरणाङ्गहारहारीणि प्रमोदातिरकसूचकानि महानृत्तानि। तदेवं महता विमर्दन सुरासुरैरिव कनकगिरिशिखरनिर्वर्तिते भगवदभिषेकमङ्गले पूजितेषु सविशेषं भुवनाधिनाथविम्बेषु विहितेषु निःशेषकृत्यविधानेषु वन्दितेषु माधुलोकेषु दत्तेषु महादानेषु सन्मानितेषु विशेषतः माधर्मिकेषु मनीषिणः स्वगेहनयनाय प्रहौकारितो For Private And Personal Use Only