________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमः प्रस्तावः / भवप्रपञ्चमात्मौयं तस्या बोधविधित्मया / उपमाद्वारतः प्राह तौवं संवेगकारणम् // 66 // श्रुत्वा च तं प्रबुद्धोऽसौ लघुकर्मतया स्वयम् / पौण्डरौकः क्षणादेव प्रसंगश्रवणादपि // 7 // सा पुनः कथितेऽप्युच्चैः प्राचीनमलदोषतः / अबुध्यमाना तेनैव भूयो भूयः प्रचोदिता // 18 // अथ कृच्छ्रेण माप्येवं प्रबद्धवा विहितं ततः / म(रेवात्मनः पथ्यं गतानि च शिवालयम् // 66 // कथाशरीरमेतच्च धारणौयं खमानसे / प्रस्तावे चाष्टमे सर्वमिदं व्यकोभविष्यति // 10 // एवं स्थिते // यतः सर्वज्ञसिद्धान्तवचनामृतमागरात् / निष्यन्दबिन्दुभृतेयमाकृष्टा परमार्थतः // 1 // ततो दुर्जनवर्गोऽस्याः श्रवणं नाप्नुमईति / कालकूटविषं नैव युज्यतेऽमृतबिन्दुना // 2 // अतो दुर्जनवर्गस्य नेह दोषविचारणम् / .. क्रियते पापकारिण्या पापानां कथयाप्यलम् // 3 // ... स्तुतोऽपि दुर्जनः काव्ये दोषमेव प्रकाशयेत् / . निन्दितस्तु विशेषेण युकातोऽस्थावधारणा // 4 // अथवा // निन्दायामात्मदौर्जन्यं स्तवेऽप्यनृतभाषणम् / भवेदुर्जनवर्गस्य ततो युकापकर्णना // 5 // For Private And Personal Use Only