________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सोमसेनकृत वैवर्णिकाचार, अध्याय अकरावा पान ६२९. evecetroceae000000 ततः-ॐ इन्द्रस्य शच्या सम्बन्धो यथा रत्या वरस्य च ॥
सम्बन्धमाला सम्बन्धं दम्पत्योस्तनुतात्तथा ॥ १६२ ॥ ॐ पुलोमजापल्या सार्धं यथा पाकशासनस्य रोहिण्या देव्या जैवातृकस्यैव यथा कन्ददेवस्य साकं रत्या देव्या सम्बन्धस्तथा कल्याणसम्नासयोर्वधूवरयोरनयोः करोतु सम्बन्ध बन्धमाला तनोतु भाग्यं
सौभाग्यं च शान्ति कान्ति दीर्घमायुष्यमपत्यानां बहूनां लब्धि चापि दद्यात् ॥ ___ अर्थ- " इंद्रस्य शच्या संबंधो ” इत्यादि मंत्राने तालीबंधन केल्यावर उपाध्यानें-वधूवराला, आशीर्वाद करावा.
मालाबंधनमंत्र. ॐ भार्यापत्योरेतयोः परिणति प्राप्तयोस्तुरीये घने नक्तं वेलायां त्रैतासपर्यायाश्च तौ सम्बध्येते सम्बन्धमाला अतो लब्धिपत्यानां द्राधीय
आयुश्चापि भूयात् ।। अनेन कन्यावरयोः कण्ठे मालारोपणम् ॥ इति मालामन्त्रः॥ अर्थ- “ॐ भार्यापत्योरेतयोः" ह्या मंत्राने चवथ्या दिवशी रात्री वधूवरांनी एकमेकांच्या कंठांत माला घालाव्यात. aceaeowweceneawwweeeeeeeeeeeeeeee vawwwnet
GoversMAN
RAVMM
For Private And Personal Use Only