________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
AMAVANIMMUNAMMAVANIMa
सोमसेनकृत वैवर्णिकाचार, अध्याय अकरावा. पान ६२१. ceneeeeeeeeeeeeeeeeeeeeeeeeeeeeeeeee
भस्मग्रहण मंत्र. ॐ भगवतां महापुरुषाणां तीर्थंकराणां तद्देशानां गणधराणां शेषकेवलिनां पाश्चात्यकेवलिनां भवनवासिनामिद्राव्यन्तरज्योतिष्का इन्द्राः कल्पाधिपा इन्द्राः सम्भूय सर्वेऽप्यागता अग्निकुंडके चतुरस्रत्रिकोणवर्तुलके वा अग्नीन्द्रस्य मौलरुध्दृतं दिव्यमग्निं तत्र प्रणीतेन्द्रादीनां तेषां गार्हपत्याहवनीयौ दक्षिणाग्निरिति नामानि त्रिधा विकल्प्य हि श्रीखण्डदेवदार्वाद्येस्तरां प्रज्वाल्य तानहदादिमूर्तीन् रत्नत्रयरूपान्विचित्योत्सवेन महता सम्पूज्य प्रदक्षिणीकृत्य ततो दिव्यं भस्मादाय ललाटे दोकण्ठे हृदये समालभ्य प्रमोदेरन् तददिदानी ताननीन् हुत्वा दिव्यद्रव्यैस्तस्मात्पुण्यं भस्म समाहृतमनयोर्दम्पत्योश्च (एताभ्यां दम्पतीभ्यां ) भव्येभ्यः सर्वेभ्यो दीयते ततः श्रेयो विधेयात् । कल्याणं क्रियात् । सर्वाण्यपि भद्राणि प्रदेयात् । सद्धर्मश्रीबलायुरारोग्यैश्वर्या
भिवृद्धिरस्तु ॥ भस्मप्रदानमन्त्रोऽयम् ॥ अर्थ-- नंतर उपाध्यायाने पूर्णाहुति, अंती पुण्याहवाचन, प्रदक्षिणा, शांतिधारा, पुष्पांजलि, प्रणाम,8 Savannconcorrenaerencanancncncncncncncncnca
WednesMeerNAMdeos
For Private And Personal Use Only