SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सोमसेनकृत त्रैवर्णिकाचार, अध्याय आठवा. पान ४३०. Deeeeeee मादृशस्तु भवेस्पुत्र इति मत्वा स्मरोज्जनम् ॥ ४३ ॥ __ अर्थ- वरील मंत्र झणून स्त्रियेच्या बरांगाला प्रक्षालन संस्कार करावा. आणि श्रीजिनेंद्राचे स्मरण करून आपल्यासारखा पुत्र उत्पन्न होईल अशी भावना करावी. तसेच पंच परमेष्ठीमंत्राचेही स्मरण करावें.१ ___ ॐ न्हाँ अर्हद्भ्यो नमः ॥ ॐ हीं सिद्धेभ्यो नमः ॥ ॐ हूँ सुरिभ्यो नमः॥ ओं न्हाँ पाठकेभ्यो नमः ॥ ॐ हः सर्वसाधुभ्यो नमः ॥ इत्यादि स्मरेत् ॥ ॐ ही श्रीजिनप्रसादात् मम सत्पुत्रो भवतु स्वाहा ॥ इति स्मृत्वा स्त्रियमालिङ्गयेत् ॥ ओष्ठावाकर्षयेदोष्टैरन्योन्यमवलोकयेत् ॥ स्तनौ धृत्वा तु पाणिभ्यामन्योन्यं चुम्बयेन्मुखम् ॥ ४४ ॥ बलं देहीति मन्त्रेण योन्यां शिश्नं प्रवेशयेत ॥ योनेस्तु किंचिदधिकं भवेल्लिङ्गं बलान्वितम् ।। ४५ ।। ॐ हीं शरीरस्थायिनो देवता मां बलं द्तु वाहा ॥ इति स्मृत्वा सम्बन्धयेत् ।। सन्तुष्टो भार्यया भर्ता भर्ना भार्या तथैव च ।। यस्मिन्नेव कुले नित्यं कल्याणं तत्र वै ध्रुवम् ॥ ४६ ॥ इच्छापूर्वं भवेद्यावदुभयोः कामयुक्तयोः । Meeeeeee For Private And Personal Use Only
SR No.020835
Book TitleTraivarnikachar
Original Sutra AuthorN/A
AuthorSomsen
PublisherRajubai Bhratar Virchand
Publication Year1910
Total Pages808
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy