________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सोमसेनकृत त्रैवर्णिकाचार, अध्याय सातवा. पान ३९८.
NNNNN
घृतं गुडादि तैलं च धान्यं तु न कदाचन ॥ १२२ ॥
अर्थ-लप, गूळ, तेल वगैरे पदार्थ आपण लोकांपासून विकत घेतांना जास्ती घेऊं नयेत. आणि दुसन्यांस देतांना कमी देऊ नयेत. तसेच धान्यांत असा प्रकार केव्हांच करूं नये. व्यापारास अयोग्य वस्तु.
मधु च मधुपुष्पाणि कुसुम्भं धायपुष्पकम् || अहिफेनं विषं क्षारं सूक्ष्मधान्यं तिलादिकम् ॥ १२३ ॥ घुणितं सकलं धान्यं लाक्षां लोहं च कम् || लोहशस्त्राणि सर्वाणि जीर्णघृतं सतैलकम् ॥ १२४ ॥ पौस्तं मञ्जिष्टकं क्षेत्रं कूपं जलप्रवाहजम् ॥ इक्षुयन्त्रं तैलयन्तं नावं च चर्मभाजनम् || १२५ || लशुनं शृङ्गबेरं च निशाक्षेत्रं च चालजम् ॥ कन्दं मूलं तथा चान्यदनन्तकायिकं परम् ॥ १२६ ॥ सिक्थं च नवनीतं च वनवाटीकाण्डकम् || पत्राणि नागवल्याश्च वन्हिबाणस्य भेषजम् ॥ १२७॥ खेचरं रोम चर्मास्थि शृङ्खलं पादुकाद्वयम् ॥ मार्जनी च पदत्राणं हिंसोपकरणं परम् ॥ १२८ ॥ इत्यादिकमयोग्यं च पूर्वग्रन्थे निषेधितम् ॥ तन्न ग्राह्यं वणिग्वयैर्धर्मरक्षणहेतवे ॥ १२९ ॥
202
For Private And Personal Use Only