________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
MeerCCCCC.COCOCON४८.
८४ProtNeCMS
awevRVAvowevente
सोमसेनकृत त्रैवर्णिकाचार, अध्याय सहावा. पान ३०१. है अर्थ-श्रावकाने गुरूच्या पुढे अभिमान सोडून भूमीवर बसावें. आणि खऱ्या वस्तूंचे प्रतिपादन करणारे शास्त्र श्रवण करावें.
अन्येषां पुरतः शास्त्रं स्वयं वाऽथ प्रकाशयेत् ॥ मनसा वाऽप्रमत्तेन धर्मदीपनहेतवे ।। ९४ ।। जीवाजीवालवा बन्धसंवरौ निर्जरा तथा ॥ मोक्षश्च सप्त तत्त्वानि निर्दिष्टानि जिनागमे ॥ ९५ ॥ षड् द्रव्याणि सुरम्याणि पञ्च चैवास्तिकायकाः।। यतिश्रावकधर्मस्य शास्त्रार्थ कथयेवुधः॥१६॥ मिथ्यामतं परिच्छिद्य जैनमार्ग प्रकाशयेत् ॥ प्रमाणनयनिक्षेपैरनेकान्तमताङ्कितः ।। ९७ ।। पुण्यं पुण्यफलं पापं तत्फलं च शुभाशुभम् ॥ दयादानं भवेत्पुण्यं पापं हिंसातादिकम् ॥ ९८॥ इत्यादि धर्मशास्त्राणि समुद्दिश्य सविस्तरम् ।। यतिपण्डितमुख्यानां शुश्रूषां कारयेन्नरः ॥ ९९ ।। cootere
Books
en
For Private And Personal Use Only