________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
सोमसनकृते त्रैवर्णिकाचार, अध्याय पांचवा. पान २२४.
समस्तजलेनं शुद्धपात्रे निक्षिप्तपुष्पादिपूजाद्रव्याणि शोधयामि स्वाहा ॥ पूजाद्रव्यशोधनम् ॥
अर्थ – “ ॐ -हीँ” इत्यादि मंत्रानें पूजेच्या सामग्रीवर जलप्रोक्षण करावें. विद्यागुरुपूजन.
ॐ नहीँ अर्ह आग्नेय्यां दिशि अस्मद्विद्यागुरुभ्यो बलिं ददामि स्वाहा ॥ विद्यागुरुपूजनम् ॥
अर्थ – “ ॐ “हीँ" इत्यादि मंत्रानें विद्यागुरूला बलिदान करावें.
सिद्धार्चन.
ॐ ह्रीँ सिद्धपरमेष्ठिभ्योऽर्घ्यं समर्पयामि स्वाहा | सिद्धायार्घ्यनिवेदनम् ॥ अर्थ — 'ॐ व्हीँ" इत्यादि मंत्रानें सिद्धपरमेष्ठीना अर्घ्यदान करावें.
- ॥ सकलीकरणम् ॥
अग्निमण्डलमध्यस्थै रेफैलाशताकुलैः ॥
सर्वाङ्गदेशजैर्ध्यात्वा ध्यानदग्धवपुर्मलम् ॥ १ ॥
दर्भासने स्थित्वा ध्यायन्निदं पठेत् । ॐ ह्रीँ अहं भगवतो जिनभास्करस्य बोधस
ww
wwwverenener
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only