________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ टिप्पनक-टीका-विवृतिविभूषिता
ॐ श्रीपद्मसागरविबुधरचिता टीका हतोऽपि देशेन जगत्त्रयज्ञानमित्याह-कथम्भूतं जगत्त्रयं ? कृत्स्नं समस्तं तत्तद्भूतभाविभवद्विचित्रपरिणामापनमित्यर्थः । अथ जगत्त्रयस्वरूपसूचनायाऽऽह-कथम्भूतं जगत्त्रयं ? व्याप्तं, कैः ? रूपैः स्वरूपैः पर्यायरित्यर्थः । ननु पर्यायापरपर्यायाणां रूपाणां द्रव्यनिष्ठत्वेन किं तद्रव्यं ? यस्य रूपैर्व्याप्तं जगत्त्रयं विवक्षितमित्याह-कस्य ? एकैकजन्तोः-एकस्यैकस्याऽऽस्मन इत्यर्थः । एकैकेति पदद्वयमात्माऽद्वैतवादनिरसनाय सार्थकमिति । भावार्थस्त्वयं, जगत्त्रयेऽपि तत्स्थानं नाऽस्ति यत्र किलैकस्यैकस्याऽऽमनो देवत्वमनुष्यत्वनारकत्वतियत्वाद्यनन्तै रूपैरुत्पत्तिस्थितिच्युतयो न संभवेयुः । सर्वत्राऽपि ह्यनन्तैर्देवत्वादिरूपैरुत्पन्नः स्थितो मृतोऽपि वाऽऽत्मेति सिद्धमेकैकजन्तोरनन्तै रूपैर्व्याप्तं जगत्त्रयमिति । ननु यथैकैकस्याऽऽत्मनोऽनन्तरूपव्याप्तं जगत्त्रयं तथाऽपरद्रव्यपञ्चकस्याऽप्यनन्तरूपैर्व्याप्तमेवाऽस्ति, तत्कथं न द्रव्यपञ्चकानन्तपर्यायव्याप्तत्वं जगत्रयस्य निर्दिष्टमिति चेत् ? सत्यं । आत्मपर्यायाणामुपलक्षणत्वेनाऽपरद्रव्यपञ्चकपर्यायैस्तथाविधैरेव व्याप्तमेव जगत्त्रयमितिविवक्षितं बोध्य, तथा च कास्न्येन जगत्रयज्ञानं जिनस्यैवेति तात्पर्यम् । ननु जिनस्यैतज्ज्ञानं साद्यन्तत्वेन कदाचिद् भविष्यति कदाचिन्नत्याशङ्कयाऽऽह-कथं ? प्रतिक्षणं क्षणं क्षणं प्रति प्रतिक्षणं प्रतिसमयमित्यर्थः । ज्ञानोत्पत्तिक्षणादेवाऽऽरभ्य क्षणं क्षणं प्रति तथाविध जगत्रयमीक्षते यो जिन इति । एतेन जिनज्ञानस्य साद्यनन्तत्वं सूचितमिति प्रथमवृत्तार्थः ॥१॥
विजयलावण्यसूरिविरचिता परागाभिधा विवृतिः॥ इह हि विश्वविश्वविश्वसितविश्ववस्तुविस्तारविश्वसितसकलकालालोलनिरवशेषविशेषविविक्तविवेचनविदुरैर्दूरदर्शिभिदुरितदूरीकरणाय प्रारिप्सितप्रबन्धसमाप्तिप्राप्तिप्रतिपत्तये च प्रतिपादित मङ्गलमवगालिताखिलविघ्नविधायिकं शास्त्रशिशिक्षिषुशिष्यशिक्षेक्षणार्थ प्रबन्धबन्धनबद्धं नाकिनरेननमस्यनीरागेननमस्काराकारं करोति कुलीनकविकुलांलकारो धनपालाभिधो धीरः ॥
सवः पातु इत्यादि । य एकैकजन्तोरनन्तै रूपैयाप्तं कृत्स्नं जगत्त्रयं प्रतिक्षणमीक्षते स जिनो कः पातु इत्यन्वयः । या तत्पदप्रतिपाद्यतया वक्तृबुद्धिविषयतावच्छेदकत्वोपलक्षितधर्मविशिष्टोऽनिर्धारितनामा कश्चित् । एकैकजन्तोः प्रत्येकं प्राणिनः । अनन्तैः अनन्तसंख्यकैः, यद्यपि तथाविधस्वाभाव्यात् सामग्रीसद्भावेऽपि मोक्षानर्हाणामभव्यानां भव्यानां च मोक्षार्हत्वेऽपि सामग्रीवैकल्याद् मोक्षगमनाभावेन तद्रूपेषु अनन्तत्वमपर्यवसानत्वं सम्भवति तथापि मुक्तात्मनां शरीरावसानेन तद्रूपेष्वनन्तत्वं न सम्भवतीति प्रस्तुतेऽनन्तत्वमनादितया विज्ञेयम् । यद्वा अनन्तसंख्या जिनागमोदिता पारिभाषिकी ग्राह्या । रूपैः यद्यपि रूपशब्द आकारेऽवयवरचनाविशेषे वर्तते तथाऽप्याकाराकारवतोरमेदात् शरीरैः, यद्वा रूपैर्नाटकादिभिः, अनादौ संसारेऽनन्तशो जन्ममरणावाप्तेः प्रत्येकं प्राणिना यानि यानि शरीराणि गृहीतोज्झितानि गृहीतव्यानि वा, यद्वा विविधकर्मविपाकवशात् तत्तजन्मावस्थाद्यपेक्षया यानि यानि नाटकादीनि विहितानि विधातव्यानि वा. तैरितिभावः । “ग्रन्थावृत्तौ पशौ शब्दे, नाटकादिस्वभाक्योः । रूपमाकारसौन्दर्ये, नाणकश्लोकयोरपि ॥ १॥" इति शास्वतः । व्याप्तम् =परम्परया परितः परिकलितम् । कृत्स्नम् समग्रं नत्वेकदेशमेव । जगत्त्रयम् स्वर्गमृत्युपातालरूपं त्रिभुवनम् , यद्वा जैनरीत्या ऊर्ध्वाधस्तिर्यग्लोकरूपं लोकमुपलक्षणत्वादलोकं च। प्रतिक्षणं क्षणे क्षणे नत्वन्तरं कृत्वा, क्षणश्च सर्वज्ञप्रज्ञयाप्यविभाज्यः कालस्य सूक्ष्मतमभागः । ईक्षते-सामान्यरूपेण पश्यति विशेषरूपेण च जानातीत्यर्थः । एतादृशेक्षणस्य सर्वज्ञत्वाविनामावित्वात् सर्वज्ञत्वमावेदितम् । सर्वज्ञताविसंवादिन उच्छालास्तु "सूक्ष्मान्तरितदूरार्थाः प्रत्यक्षाः कस्यचिद्यथा । अनुमेयत्वतोऽग्न्यादि-रिति सर्वज्ञसंस्थितिः ॥१॥ इत्याद्याप्तवचनैः शिक्षणीयाः । यत्तदोनित्यसम्बन्धादाह-स इति। सः यत्पदप्रतिपाद्यतया वक्तृबुद्धिविषयतावच्छेदकत्वोपलक्षितधर्मविशिष्टः । जिनः रागादिदुर्वारवैरिविजेता वीतरागो देवः । ननु सर्वसत्त्वानां संसक्तिसंगोपगमात् कथं स सङ्गतिमङ्गति ? इति चेच्शृणु “दृष्टो रागाद्यसद्भावः क्वचिदर्थे यथात्मनः । तथा सर्वत्र कस्यापि तद्भावे नास्ति बाधकम् ॥१॥"। वदेद्वा वावदूको विद्यतां वीतरागः, अपि कथं स विद्यताम् ? इति चेदवधारय “रागोऽशनासंगमनानुमेयो
For Private And Personal Use Only