________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०
___[ टिप्पनक-व्याख्या-विवृतिविभूषिता प्रस्तावनादिपुरुषौ, रघुकौरववंशयोः । वन्दे वाल्मीकिकानीनौ, सूर्याचन्द्रमसाविव ॥२०॥ [मविपुलावृत्तम् ] ॥
5 विबुधशिरोमणिश्रीशान्त्याचार्यविरचितं टिप्पनकम् ॥ प्रथमकवित्वाद् लोके वाल्मीकिव्यासयोनमस्कारमाह-वन्दे-स्तुवे, कौ ? वाल्मीकि-कानीनौ, किंभूतौ ? प्रस्तावनादिपुरुषौ प्रस्तावनायां वर्णनायामादिपुरुषौ प्रथमनरौ, कयोवर्णनायां ? रघु-कौरववंशयोः, रघुवंशकौरववंशवर्णनं ताभ्यामेव प्रथमं कृतमित्यर्थः, काविव वन्दे ? सूर्याचन्द्रमसाविव-रविचन्द्राविव तावपि प्रस्तावनादिपुरुषौ प्रस्तावना प्रारम्भप्रवृत्तिः, तस्यामादिपुरुषो, कयोः ? रघुकौरववंशयोः, रघुवंशकौरववंशौ ताभ्यां वृत्तावित्यर्थः ॥२०॥
9 श्रीमत्पद्मसागरविबुधरचिता व्याख्या 5 अथ स्वाधिककाव्यारम्भरमणीयतरकविजनपूज्यत्वदर्शनाय काव्यग्रन्थे परमकवयः प्रणामार्हा इति नामग्राहं तान्नमस्कुर्वन्नाह-प्रस्तावनेति । व्याख्या सूर्याचन्द्रमसाविव भानुचन्द्राविव वाल्मीकिकानीननामानौ परमकवीश्वरावहं बन्द इत्यन्वयः । अयं भावो यथा किल लोके भानुचन्द्रौ वन्दनीयौ तद्वत्तत्समानधर्मत्वेनैतावपि वन्दनीयावेवेत्यहं वन्द इति, तत्समानधर्मत्वमेवैतयोविशेषणमुखेन दर्शयति, कथंभूतौ वाल्मीकिकानीनौ ? प्रस्तावनादिपुरुषौ, प्र प्रकर्षेण स्तवनं प्रस्तावना तस्यां प्रथमकर्तृत्वेनाऽऽदिपुरुषौ, कयोः प्रस्तावनेत्याह-रघुकैरववंशयोः, रघुकैरववंशयोः प्रस्तावना ह्याभ्यां प्रथम विहितेति तत्राऽऽदिपुरुषौ । भानुचन्द्रपक्षे तु रघुकैरववंशयोः प्रस्तावनायां रचनायामुत्पादन आदिपुरुषौ, रघुवंशस्य हि भानुतो मनुमनुतो दिलीपादय इत्यनेन क्रमेण भानुतः संभूतत्वात् , कैरववंशस्याऽपि चन्द्रतो जातत्वात् तत्राऽऽदिपुरुषावेताविति । यद्वाऽघु रघु गताविति धातो रवन्ति गच्छन्ति तांस्तानानिति रघवः पदार्थास्तेषां वंशः समुदायस्तस्य प्रस्तावनायां प्रकाशे भानुरेवाऽऽदिपुरुष इति । कैरवाणि तु चन्द्रविकाशिकमलानि तेषां प्रस्तावना प्रकाशः प्रबोधस्तत्र चन्द्र एवाऽऽदिपुरुष इति समानधर्मत्वमाभ्यामनयोः सिद्धमिति वृत्तार्थः ॥ २० ॥
ॐ श्रीविजयलावण्यसूरिविरचिता परागाभिधा विवृतिः ॥ अथ रसरहितग्रन्थे प्रतिपादिता अर्था विरसतायै भवन्तीतिदर्शयति-सत्कथेत्यादिना । सत्कथारसवन्ध्येषु निबन्धेषु नियोजिता अर्थाः प्रायो वैरस्यहेतवो भवन्तीत्यन्वयः । सत्कथारसवन्ध्येषु-सन्त उत्तमा ये कथाया रसाः शृङ्गारादयस्तैः वन्ध्येषु रहितेषु, निबन्धेषु-ग्रन्थेषु, नियोजिता प्रतिपादिताः, अर्थाः-पदार्थाः, प्रायः बाहुल्येन, वैरस्यहेतवः विगतो रसः शृङ्गारादिर्यस्मात् स विरसः, तस्य भावो वैरस्यं, तस्य हेतवः कारणानि, विरसतानिमित्तानीत्यर्थः, भवन्ति-जायन्ते । केष्विव ! नीचेष्विवन्यथा नीचेषु अधमजनेषु । नीचपक्षे-सत्कथारसवन्ध्येषु-सत्तां सत्पुरुषाणां या कथा तस्या य रस आदरभावस्तेन वन्ध्येषु नीचत्वाद् रहितेषु, नियोजिताः समर्पिताः, अर्थाःधनादीनि, प्रायो-बाहुल्येन, वरस्य-विरोधस्य, हेतवः कारणानि, भवन्ति-जायन्ते। “अर्थोऽभिधेये शब्दानां, धनकारणवस्तुषु । प्रयोजने निवृत्तौ च विषये च प्रयुज्यते ॥१॥” इति शास्वतः । इदं पथ्यावृत्तम् , तलक्षणं तु अष्टमश्लोकविवृतिप्रान्तेऽभिहितम् ॥१८॥
अथ कविविशेषप्रशंसावसरे निखिलकविशिरोमणेः श्रीगौतमस्वामिनो नमस्कारमाह-नम इत्यादि । नमः नमस्कारो भवतु, कस्मै ? मुनीन्द्राय-मुनीश्वराय, किनामधेयाय ? इन्द्रभूतये इन्द्रभूतिनाम्ने गौतमेति प्रसिद्धाय, कीदृशाय ? जगन्नमस्याय=विश्ववन्द्याय, यच्छब्दोपादानेन तच्छब्दार्थाक्षेपात् तस्मै इत्यध्याहार्यम्, तस्मैकस्मै ? यत्रिपदीं प्राप्य वाचा विश्वमानशे । यः, त्रिपदीं-' उत्पद्यते विनश्यति ध्रुवति च ' इत्युत्पादव्ययध्रौव्यलक्षणं पदत्रयम्, प्राप्य-महावीर
For Private And Personal Use Only