________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एषैव कुरुते गाढमस्या अपि तनुं तनुम्. । हेतुर्विशेषतस्त्वेष लोचनाम्बुविमोचने,-॥ २१ ॥ प्रातरध मयाश्रावि बन्दिनेदमुदीरितम्,-1 "तवोदेत्युदयायाको नृपाराधय देवताम्." ॥ २२ ॥ [विपदिव विरता विभावरी, नृप ! निरपायमुपास्व देवताः । उदयति भवनोदयाय ते कुलमिव मण्डलमुष्णदीधिनेः.]
(अपरवक्त्रं छन्दः) देवताराधनार्थं च बने चेतः कृतं मया, । इयमाह-'मयापीदं कृत्य, मित्यूदनिश्चया ।। २३ ॥ मां निषेधपरं बुध्ध्वा धौताञ्जनमलीमसम् । घनमेषा सृजत्यश्रु; तदिमायनुशासय." ॥ २४ ॥ ततः समाधिमाधाय पुनराख्यन्मुनिपम्- "अलं खेदकरैः क्लेशर्वनवासकृतस्तव, ॥ २५ ॥ निजमन्दिर एव त्वं भूपालकुलदेवताम् । नियम्य करणग्रामं राजलक्ष्मी प्रसादय. ॥ २६ ॥ गृहाणेमां च सर्वार्थसम्पादनपटीयसीम् । वन्द्यां विद्याधरेन्द्राणां त्वं विद्यामपराजिताम्, ॥ २७ ॥ इयं चिन्तामाणिप्रख्या प्रभावातिशयान्विता । जपनीया त्वया भक्त्या त्रिः कृत्वा देवतार्चनम्." || २८ ।। सम्यगालोक्य पार्थाणि, कृत्वा रक्षां नृपात्मनोः, । विद्यावर्णावली कर्णे नीचैरय वितीर्णवान्. ॥ २९ ॥ " अनुजानीहि, गन्तास्मि जम्बूद्वीपविवर्तिषु । तीर्थेषु, पुष्करद्वीपादिहायातं मयाऽधुना." ॥ ३० ॥ इत्युक्त्वा जपता विद्यां नमःसञ्चारकारिणी । उत्पेते.सहसा तेन विहायो 'गवलप्रभम् ॥ ३१॥
मणिस्तम्भप्रभाजालैरामूत्रितसुरायुधम् । राज्ञाऽपि कारितं तुङ्गमुद्याने देवतागृहम्. ॥ ३२॥ १ महिष.
For Private and Personal Use Only