________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री तिल
कमञ्जरी ॥९॥
कथा सार,
कञ्चित्कुमारनिर्दिष्टं तं युवानं न शोचसि ? । किं शोच्यते ? विचित्रं हि संसारस्य विजृम्भितम्." ॥ २४२ ॥ अथोवाच कुमारोऽपि-"किमाकस्मिकविक्लवः । चक्रे त्वयि गभीरेऽपि वयस्य ! सहसा पदम् ?"॥२४३ ॥ क्षणं मौनव्रतं स्थित्वा सिंहलाधिपनन्दनः । जगादाऽमानुषी सत्यं कुमार ! तव शेमुषी. ॥ १४४ ॥ उक्तो मनुःखवृत्तान्तो निजय धिया त्वया । सामान्यतो, विशेषं च कश्चिद्वर्णयतः शृणु"- ।। २४५ ॥
"ज्ञातमेव कुमारस्य सिंहलेषु यथा पुरी, । 'रङ्गशालेति, ' तत्रास्ति चन्द्रकेतुः पिता मम. ॥ २४६ ॥ कदाचित्सोऽवलिप्तानां पूर्वदायमयच्छताम् । सुवेलशैलसामीप्यवासिनां दुएभूभृताम् ।। २४७ ॥ प्रतिक्षेपाय नौसैन्यं दक्षिणस्यां समादिशत् , । यौवराज्ये च संस्थाप्य तत्र मां नायकं व्यधात्. ॥ २४८ ॥ युम्मम् पाहिणोच्च प्रशस्तेऽह्नि नृपामात्यादिभिः सह । संवीतं सितवासोभ्यां वारस्त्रीकृतमङ्गलम् ॥ २४९ ॥ ततोऽहं कृतश्रृङ्गारमध्यास्यामरवल्लभम् । वज्राङ्कुशमहामात्रसज्जितं गन्धसिन्धुरम्. ॥ २५० ॥ उद्भूतवालव्यजनो ढकाध्वानभृताम्बरः । छत्रालिच्छन्नमार्तण्डो निरगच्छं नृपालयात् . ॥ २५१ ॥ पुरमार्गेण यातो मे जालावलिषु वीक्षितैः । चक्रुः कुवलयश्रेणिपूजां पुरपुरन्ध्रयः ॥ २५२ ॥ अथार्णवानिलोद्भुतरम्याराममनोरमाम् । स्थानस्थानस्थसाथौंपर्दुर्गीकृतगमागमाम् ।। २५३ ॥ उल्लासिवल्लवीगीतैर्मन्थनीमन्थनस्वनैः । गोयथघण्टानिपोषैः क्रूरकुक्कुरबुक्कनैः ।। २५४ ।। घरट्टयर्घरध्वानः कण्डनष्टात्कृतैः कृते । येषु ब्रह्माण्डसंस्फोटे शङ्के जातो रसोर्णवः ।। २५५ ॥ तर्गोकुलैर्वृत्तां पश्यन् पुरसीमां समन्ततः । गृह्णन्वेलावनग्रामग्रामकूटोपदाग्रणान् ॥ २५६ ॥
For Private and Personal Use Only