________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
*
**********
विभाविता मयाभीक्ष्णं नैदम्पर्यागमोऽजनि । केन ? कस्य ? किमर्थं वा ? प्रेषितैषा भवेदिति. ॥ २२७ ॥ तदादिशतु मे तस्याः कुमारस्तत्त्वनिर्णयम्." इत्युक्त्वा स इमामाया पपाठोदारया गिरा- ॥ २२८॥ "गुरुभिरदत्तां वोढुं वाञ्च्छन् मामक्रमात्त्वमचिरेण । स्थातासि-पत्रपादपगहने तत्रान्तिकस्थामिः "॥ २२९ ॥ प्रज्ञावलेन बुद्ध्वाथ कुमारोऽप्यवदत् “सखे !। कस्याप्यपत्रपां त्यक्त्वा कयाचिदनुरागतः ॥ २३०॥ मन्मथोत्तप्तचित्तस्य 'न दत्तः पितराविति' । विधिनाऽनुचितेनापि तामदित्सोरतिप्रियम् ॥ २३१ ॥ अनङ्गलेखः प्रहितः. प्रयोजनमिह त्विदम् । 'अपहारादिनोद्वाहो नोचितो, मोत्सुकीभव, ॥ २३२ ॥ सेत्स्यत्येतत्तवाभीष्टं यतः कतिपयैदिनैः । मिलितोऽसि वने यत्र तत्र पत्रलशाखिभिः ॥ २३३ ॥ मह्त्या गोपितो, दीप्ते वहावुद्वाहमङ्गले । स्थातासि; मेऽनुयातायाः कर्तासि च करग्रहम्. ' ॥ २३४ ॥ यस्त्वत्र शापरूपोऽर्थः प्रतिभात्यपरो, यथा-'अदत्तां मामपन्यायादिच्छन् , सम्पाप्य नारकम् ॥ २३५॥ अन्तिकस्थज्वलदहिरसिपत्रवने घने । स्थातासि पातकाच्चीरम् ' असाविह निराश्रयः, ॥ २३६ ॥ नहि द्विष्टाः स्त्रियो लेखान् प्रेषयन्त्येवमादरात्. । इहातिगूढता यच्च च्छेकताविष्कृतिफलम् ॥ २३७ ।। 'कौतुकोद्वेष्टनज्ञासतत्वार्था मन्त्रभेदनं । कुर्यात पत्रकहारी वा कदाचिदिति ' गूढता." ॥ २३८ ॥ इत्युक्ते तेन सर्वे ते तोषमियुः सभासदः, । वक्त्रविच्छायता चक्रे परं समरकेतुना. ॥ २३९ ॥ विस्मितेऽथ सभालोके वाचोयुक्तिविचक्षणः । उवाच कमलगुप्तः कलिङ्गाधिपतेः सुतः-॥ २४॥ “युवराज ! किमित्येवं मत्सरीव स्थितो भवान् । मौनमालम्ब्य ? किं वाऽभूचक्षुरश्रुकणाविलम् ? ॥ २४१॥
***
**
For Private and Personal Use Only