SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 35 ॥ धर्मसंग्रहः ॥ शाश्वती नाशाश्वतश्च । अंतवाँल्लोकोऽनंतवाँल्लोकोतवांश्चानंतवाँल्लोकश्च 'नवांतवान्नानंतवांश्च। भवति तथागतः परं मरणाच्च 'न भवति तथागतः परं मरणाच्च भवति च न भवति च तथागतः परं मरण व भवति न न भवति तथागतः परं मरणात् ।सं जीवस्तच्छरीरमन्यो जीवोऽन्यच्छरीरं चेति ॥ CXXXVIII. त्रीणि कुशलमूलानि । तद्यथा ॥ अद्वेषोऽलोभोऽमोहश्चेति ॥ CXXXIX. "एतहिपर्ययात्रीण्यकुशलमूलानि। तद्यथा॥ लोभो मोही द्वेषश्चेति ॥ CXL. "तिनः शिक्षाः । तद्यथा ॥ "अधिचित्तशिक्षाधिशीलशिक्षाधिप्रज्ञाशिक्षा चेति ॥ इति नागार्जुनपादविरचितोऽयं" धर्मसंग्रहः "समाप्तः ॥ ॥ ॥॥२७॥॥॥॥॥॥॥॥॥॥ ॥ शुभमस्तु सर्वदा ॥ ॥ 1I., C. संतवानलोकः. ., C. अनंतवानलोकः. I., C. अंतवाश्चानंतवालोकच. 41. नैवांतवानांतवच. C. नैवांतवाच्यंतरश्च. I.गतः परं मरन्यद्रन. C. पर मरनाच. 6 I. गत परं मरन्वाच. C. परं मरनाच. I. भवति च । तथागत परं मरणात् । . 8 I. नैव भवति न भवति । तथागतः परं मरणाद. Left out in C. .स भाव: तबरीरं. C.स जीवः । तत्सरौर। 10 I: संन्यो जीवोऽन्यासरीचे.. C. अन्यो जीवो अन्यत्सरीरथे. 11 I. एतद्विपययोत वाणि. C.एतद्विपर्ययात त्रीणि. 12 1.त्रिशंशि. c.त्रिम: शि°, and omits तद्यथा. 13 I. अद्विचित्तशिया. 14 I.,C. चितायां. 1b0. समामिति ॥ ॥ शुभमस्तु ॥७॥ [III.5.] For Private and Personal Use Only
SR No.020820
Book TitleText Documents And Extracts Chiefly From Manuscripts in Bodleian Vol 01 Part 05
Original Sutra AuthorN/A
AuthorMax Muller, H Wenzel
PublisherOxford
Publication Year1885
Total Pages107
LanguageEnglish, Sanskrit
ClassificationBook_English & Book_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy