SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 26 ॥ धर्मसंयहः ॥ [तथेदं दुःखसमुदयमार्यसत्यमिति प्रत्येकं । इदं दुःखसमुदयमार्यसत्यं तत्र खल्वभिज्ञाय प्रहीतव्यमिति द्वितीयं ।] इदं इदं दुःखसमुदयमार्यसत्यं तव दुःखसमुदयमार्यसत्यं तत्रखत्वखल्वभिज्ञाय प्रहीणमिति ही- भिज्ञाय प्रहीणमिति हीत्यादि त्यादि तृतीयं ॥ तृतीयं। तथा इदं दुःखनिरोधआर्य- तथेदं दुःखनिरोधमार्यसत्यसत्यमिति हि प्रत्येकः॥ इदं दुःख- मिति हि प्रत्येकं । इदं दुःखनिरोधआर्यसत्यं तत्र खल्वभि- निरोधमार्यसत्यं तत्र खल्वभिज्ञाय साक्षात कर्तव्यमिति ही- ज्ञाय साक्षात्कर्तव्यमिति हीन्यात्यादि। द्वितीयः । इदं दुःखनि- दि द्वितीयं । इदं दुःखनिरोरोधआर्यसत्यं तत्र खत्वभिज्ञाय धमार्यसत्यं तत्र खल्वभिज्ञाय साक्षात्कृतमिति वितीयः। साक्षात्कृतमिति तृतीयं ॥ तथा इदं दुःखमार्गगामिनि तथेदं 'दुःखमार्गगामिनी प्रतिपदार्य सत्यमिति प्रत्येक । प्रतिपदित्यार्यसत्यमिति प्रत्येक। इदंदुःखमोक्षगामिनीप्रतिपन॥ इदं दुःखमोक्षगामिनी प्रतिइत्यार्यसत्यं तत्र खल्वभिज्ञायभा- पदित्यार्यसत्यं तत्र खल्वभिवि 1 It ought to be दुःखनिरोधमार्गगामिनी, or, as the MS. gives afterwards, दुःखमोक्षगामिनी. For Private and Personal Use Only
SR No.020820
Book TitleText Documents And Extracts Chiefly From Manuscripts in Bodleian Vol 01 Part 05
Original Sutra AuthorN/A
AuthorMax Muller, H Wenzel
PublisherOxford
Publication Year1885
Total Pages107
LanguageEnglish, Sanskrit
ClassificationBook_English & Book_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy