SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2A ॥ धर्मसंग्रहः ॥ CII. 'तत्राष्टौ... "पुगलाः । तद्यथा ॥ स्रोतआपत्रफलप्रतिपन्नकः स्रोतआपन्नः सकृदागामिफलप्रतिपन्नकः सकुदागाम्यनागामिफलप्रतिपन्नकोऽनागाम्यहन्फलप्रतिपन्नकोऽहश्चेति ॥ _CIII. 'तथाष्टौ प्रतिपुद्गलाः । तद्यथा ॥ श्रद्धानुसारी धर्मानुसारी "स्रोतआपनो 'देवकुलंकुलो मनुप्यकुलंकुलासकृदागामिफलः श्रद्धाविमुक्तिर्दष्टिप्राप्त एकवीचिको ऽनागाम्यंतरापरिनिवाय्युपहत्यपरिनिवाय्यभिसंस्कारपरिनिवायी प्लुतोऽर्द्धप्लुतः सर्वास्तानप्लुतो "दृष्टधर्मसमः कायसाक्षी खद्ग श्चेति ॥ __CIV. 12 MS. I. तदनु द्वादशाकारधर्मचक्रप्रवतकं कटमतः। तद्यथा। इदं दुःखमार्यसत्यंमिति भिक्षवः पूर्वमनुश्रुय तेषु धर्मेषु योनिसो मनसिंगवतः चक्षुरुदपादि । ज्ञानमुत्पादि चिन्योत्पादि। चुत्रिरुदपादि। इत्येकपरिचतकः१ इदं दुःखमार्यसत्य स तत्र खल्वभिज्ञातं इति भिक्षवः।इत्यादि पूर्ववदितियः॥ इदं दुःखसमुदयमार्यसत्वं तव खल्व ___ 1 I.,.तत्राष्टौ मंजुपुरं पुंगलाः । C. प्रतिपत्रः. 41.अहति. C.अहतश्चेति. I. तद्यथा. ल. तथा. "I.श्रोत आपुवु. 7.देवंकमलगतः. ०. मनुष्यंगनंगनः. I. मनुष्यगनंगनः. I. अंतरीयंपरि. 10 1. अहलातः 11 C. दुष्टधर्म. 12 This part of the Mss. is so full of blunders, that it seems more useful to give the exact text of both MSS. It is clearly a quotation from some such a passage as Lalitavistara, p.542; Mahavagga I, 6, 23 seq. For Private and Personal Use Only
SR No.020820
Book TitleText Documents And Extracts Chiefly From Manuscripts in Bodleian Vol 01 Part 05
Original Sutra AuthorN/A
AuthorMax Muller, H Wenzel
PublisherOxford
Publication Year1885
Total Pages107
LanguageEnglish, Sanskrit
ClassificationBook_English & Book_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy