SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ धर्मसंग्रहः ॥ XXXI. तब चिनविप्रयुक्तसंस्कारास्त्रयोदश ॥ प्राप्तिरप्राप्तिः 'सभागतासंज्ञिकं समाप्तिजीवितं जातिर्जरा स्थितिरनित्यता नामकायः पदकायो व्यंजनकायश्चेति ॥ XXXII. बीण्यसंस्कृतानि । तद्यथा ॥ आकाशः प्रतिसंख्यानिरोधोऽप्रतिसंख्यानिरोधश्चेति ॥ XXXIII. षड् विषयाः । तद्यथा ॥ रूपं शब्दो गंधो रसः स्पर्णी धर्मश्चेति ॥ XXXIV. तत्र रूपं विषयस्वभावं ॥ नीलं पीतं लोहितमवदातं 'हरितं दीर्घ हस्वं परिमंडलमुन्नतमर्वनतं'सातं विसातमच्छं धूमोरजोमहिका छायातप आलोकोऽधकारश्चेति ॥ xxxv. अष्टाविंशतिविधः शब्दः ॥ 1"सप्त पुरुषवाक्छब्दाः सप्त पुरुषहस्तादिशब्दाः । एत एवं मनोज्ञभेदेनाष्टाविंशतिः ॥ ... I., C. संतागता. का याश्चेति. . From वेति of धर्मश्चेति down to परि of परिमंडलं the words are left out in I. - Mahavyutpatti has वृत्तं for हरितं. उन्नत is left out in c. I., O. अनतं. Mahavyutpatti has शातं विशातं. It ought to be अभ्र; see Mahavyutpatti. गंधकारश्रेति. 10 It was probably intended to write मनोज्ञामनोज्ञभेदेन. I. reads अष्टविध शब्द ॥ तद्यथा ॥ सत्यपुरुषवाक् शब्द सत्य पुरुषहस्तादिशब्दं ॥रतत्रवं मनोज्ञाभेदेनाष्टाविसति ॥ C. reads अष्टविधश्च्छंद ॥ तद्यथा ॥ सत्यपुरूपवाकच्छंदः। सत्यं परुषहस्तादिशब्दः॥रत एवं मनोज्ञाभेदनास्ताविसतिः॥ For Private and Personal Use Only
SR No.020820
Book TitleText Documents And Extracts Chiefly From Manuscripts in Bodleian Vol 01 Part 05
Original Sutra AuthorN/A
AuthorMax Muller, H Wenzel
PublisherOxford
Publication Year1885
Total Pages107
LanguageEnglish, Sanskrit
ClassificationBook_English & Book_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy