________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥'नमो रत्नत्रयाय ॥
रत्नत्रयं नमस्कृत्य सर्वसत्वहितोदयं ।
कथ्यते मोहनाशाय धर्मसारसमुच्चयः ॥ I. तच 'प्रथमं तावचीणि रत्नानि । तद्यथा ॥ बुद्धो धर्मः संघश्चेति ॥
__II. 'चीणि यानानि ॥ श्रावकयानं प्रत्येकबुद्धयानं महायानं चेति ॥
III. "पंच बुद्धाः। तद्यथा ॥ वैरोचनोऽक्षोभ्यो रत्नसंभवोऽमिताभोऽमोघसिद्धिश्चेति ॥
1F.
I=India Office Library Ms. C.=Cambridge Ms. F.= Cambridge Fragment [Add. 1701. 2]. Ch. V.= the Chinese Version.
॥ नमो बुद्धाय ॥ तथागतं नमस्कृत्य धर्मकायप्रभाखरं। अनंतबुद्धवीराणामुच्यते धर्मसंग्रहं ।
प्रथमं रत्नत्रयशरणं तद्यथा बु. 2 I. and C. read °मुच्चयं. C. omits प्रथम. I. only omits this section. C. प्रत्येकयानं.
The sections from the 3rd to the I3th are not found in C. F. nor in the Ch.Version.
[III. 5.]
For Private and Personal Use Only