________________
दीपिकानियुक्तश्च अ.
सीजीवनिरूपणम् ६३ गौतम ! अष्टविधः प्रज्ञप्तः । तद्यथा—मतिज्ञानोपयोगः १। श्रुतज्ञानोपयोगः २ अवधिज्ञानोपयोगः ३ मनःपर्यवज्ञानोपयोगः ४ केवलज्ञानोपयोगः ५ मत्यज्ञानोपयोगः ६ श्रुताज्ञानोपयोगः ७ विभङ्गज्ञानोपयोगः ८। ____ अनाकारोपयोगः खलु भदन्त ? कतिविधः प्रज्ञप्तः ३ । गौतम १ चतुर्विधः प्रज्ञप्तः तद्यथाचक्षुर्दर्शनोपयोगः १ अचक्षुर्दर्शनोपयोगः २ अवधिदर्शनोपयोगः ३ केवलदर्शनोपयोगश्च ४ इति ॥१६॥
मूलसूत्रम्-"इंदियं पंचविहं-"॥१७॥ छाया-इन्द्रियं पञ्चविधम् ॥१७॥
तत्त्वार्थदीपिका--पूर्वतावद् जीवस्य ज्ञान-दर्शनोपयोगरूपं लक्षणं प्रतिपादितम् । तथा विघश्चोपयोग इन्द्रियद्वारेणैवसंभवति, अतोभेद प्रदर्शनपूर्वकमिन्द्रिय प्ररूपयितुमाह
. "इंदियं पंचविहं" इति । इन्द्रियम् इन्द्रणाऽऽत्मना ऽधिष्टितम् इन्द्रियम् । इन्द्रण सृष्टवेन्द्रियम्, इन्द्रस्याऽऽत्मनोलिङ्ग वा इन्द्रियम् । इन्दतीति इन्द्रोजीवः तस्य खलु ज्ञस्वभावस्याऽऽत्मनस्तदावरणक्षयोपशमे सति स्वयमर्थान् । ग्रहीतुमसमर्थस्य यत्खलु अर्थोपलब्धिनिमित्तं लिङ्गम् तदिन्द्रस्य जीवस्यलिङ्गत्वात् । इन्द्रियमिति व्यपदिश्यते।
यद्वा-लीनमर्थं गमयतीति लिङ्गम् आत्मनः सूक्ष्मस्याऽस्तित्वाधिगमे पिङ्गमिन्द्रियं भवति । यथा-धूमो वह्नरधिगमे हेतुर्भवति, एवम् स्पर्शनादिकरणं कर्तर्यात्मनि असति न भवितुमर्हति
उत्तर-गौतम ! साकारोपयोग आठ प्रकार का कहा है, यथा-मतिज्ञानोपयोग, श्रुतज्ञानोपयोग, अवधिज्ञानोपयोग, मनःपर्यवज्ञानोपयोग, केवलज्ञानोपयोग, मति-अज्ञानोपयोग, श्रुतअज्ञानोपयोग और विभंगज्ञानोपयोग ।।
प्रश्व-भगवन् ! अनाकारोपयोग कितने प्रकार का है ?
उत्तर- गौतम ! चार प्रकार का है, यथा-चक्षुदर्शनोपयोग, अचक्षुदर्शनोपयोग, अवधिदर्शनोपयोग और केवलदर्शनोपयोग ॥१६॥
मूलसूत्रार्थ "इंदियं पंच विहं" ॥१७॥ इन्द्रियों पाँच प्रकार की हैं ॥१७॥
तत्त्वार्थदीपिका इससे पूर्व जीव का लक्षण ज्ञान-दर्शन उपयोग कहा है । वह उपयोग संसारी जीर्वो को इन्द्रियों के द्वारा ही उत्पन्न होता है, अतएव भेद बतलाते हुए इन्द्रिय की प्ररूपणा करते हैं -
इन्द्रियाँ पाँच हैं। इन्द्र अर्थात् आत्मा के द्वारा जो अधिष्टितयुक्त हो अथवा इन्द्र नामकर्म के द्वारा जिसकी रचना की गई हो या इन्द्र अर्थात आत्मा का जो लिंग- चिह हो उसे इन्द्रिय कहते हैं। तात्पर्य यह है कि इन्द्र अर्थात जीव यद्यपि स्वभाव से ही ज्ञानमय है किन्तु आवरणों के कारण स्वयं अर्थों को ग्रहण करने में समर्थ नहीं होता। अतएव