________________
दीपिकानिर्युक्तिश्च अ० ५ सू. २
पापकर्मणः फलभोगनिरूपणम् ५५७ नलोभः, प्रत्याख्यानावरणक्रोधः, प्रत्याख्यानावरणमानः प्रत्याख्यानावरणमाया, प्रत्याख्यानावरणलोभः, संज्वलनक्रोधः, संज्वलनमानः, संज्वलनमाया, संज्वलनलोभश्चेत्येवं रूपाऽवगन्तव्याः । उक्तञ्च प्रज्ञापनायां १३ - कर्मबन्धपदे २ - उद्देशके - " कसायवेयणिज्जे णं भंते ! कवि पण्णत्ते ? गोयमा ! सोलसविहे पण्णत्ते, तं जहा - अणताणुबंधीकोहे, अणंताबंधीमाणे, अणताणुबंधीमाया, अणताणुबंधीलोभे, अपच्चक्खाणे कोहे, एवं -माणेमाया -लोभे, पच्चक्खाणावरणे कोहे, एवं -माणे माया लोभे, संजलणकोहे, एवंमाणे माया लोभे - " इति ।
कषायवेदनीयं खलु भदन्त ! कतिविधं प्रज्ञप्तम् गौतम ! षोडशविधं प्रज्ञप्तम्, तद्यथा-- अनन्तानुबन्धीक्रोधः - अनन्तानुबन्धी मानः - अनन्तानुबन्धिनी माया, अनन्तानुबन्धीलोभः । अप्रत्याख्यानः क्रोधः, एवं मानो मायालोभः । प्रत्याख्यानावरणः क्रोधः, एवं - मानो माया लोभः । संज्वलनक्रोधः, एवं - मानो माया लोभः । इति ।
नव नोकषायास्तु —– स्त्रीवेदनीयम्, पुरुषवेदनीयम्, नपुंसकवेदनीयम्, हासो -रतिररति-यं - शोको - जुगुप्साचेत्येवं रूपा अवसेयाः ।
तथाचोक्तं तत्रैव प्रज्ञापनायां २३ कर्मबन्धपदे द्वितीयो देशके – “चरितमोहणिज्जे णं भंते ! कम्मे कतिविहे पण्णत्ते ? गोयमा ? दुविहे पण्णत्ते, तं जहा - कसायवेयणिज्जे, नोकसायवेयणिज्जे, । नोकसायवेयणिज्जे णं भंते ! कम्मे कतिविहे पण्णत्ते ? गोयमा ! णवविहे पण्णत्ते, तं जहा - इत्थीवेयवेयणिज्जे, पुरिसवेयवेयणिज्जे, नपुंसगवेयवेयणिज्जे, हासे रती- अरती - भए - सोगे - दुगंछा - " इति ।
"
चरित्रमोहनीयं खलु भदन्त ! कर्म कतिविधं प्रज्ञप्तम् ? गौतम ! द्विविधं प्रज्ञप्तम्, तद्यथा— कषायवेदनीयं- नोकषायवेदनीयम् । नोकषायवेदनीयं खलु भदन्त ! कर्म कतिविधं प्रज्ञप्तम् ? गौतम ! नवविधं प्रज्ञप्तम्, तद्यथा - स्त्रीवेद वेदनीयम् - पुरुषवेदवेदनीयम् - नपुंसकवेदवेदनीयम्, हासो - रति- ररति-र्भयं - शोको - जुगुप्सा चेति, नरकायुष्यं तावदेकविधमेव बोध्यम् । प्रत्याख्यानावरण लोभ; संज्वलनक्रोध, संज्वलन मान, संज्वलन माया और संज्वलन लोभ । यह वर्णन-प्रज्ञापनासूत्र के २३ वें कर्मबन्ध पद में, दूसरे उदेशक में इसी प्रकार कहा है ।
नोकषाय नौ इस प्रकार हैं - (१) स्त्रीवेद ( २ ) पुरुषवेद (३) नपुंसकवेद ( ४ ) हास्य (५) रति (६) अरति (७) भय (८) शोक (९) जुगुप्सा ।
प्रज्ञापनासूत्र के २३ वे कर्मबंध नामक पद के दूसरे उद्देशक में कहा हैप्रश्न- भगवान् ! चारित्रमोहनीय कर्म कितने प्रकार का कहा है ? उत्तर -- गौतम ! दो प्रकार का है- कषायवेदनीय और नोकषायवेदनीय । प्रश्न – भगवन् ! नोकषायवेदनीय कर्म कितने प्रकार का है ?