________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
:१५:
नयवाद
वीरं विसयविरत विगयमलं विमलणाणसंजुत्तं । पणविवि वीरजिणिदं पच्छा णय-लक्खणं वोच्छं ॥ १ ॥
नय-लक्षण जं णाणीण वियप्पं सुयभेयं वत्थुयंससंगहणं । तं इह णयं पउत्तं णाणी पुण तेहि णाणेहिं ॥२॥ जम्हा ण णएण विणा होइ परस्स सिववायपडिवत्ती। तम्हा सो बोहब्बो एअंतं हतुकामेण ॥ ३ ॥ धम्मविहीणो सोक्खं तण्हाछेयं जलेण जह रहिदो । तह इह वंछइ मूढो णयरहिओ दव्वणिच्छित्ती॥ ४ ॥ ६ दो चेव मूलिमणया भणिया दव्वत्थ-पज्जयत्थ-गया । अण्णं असंखसंखा ते तब्भेया मुणेयव्वा ॥ ५ ॥ ११ नेगम संगह ववहार तह य रिउसुत्त सद्द अभिरूढा । एवंभूयो णवविह णया वि तह उवणया तिणि ॥ ६ ॥ १२ दव्यत्यं दहभेयं छब्भेयं पज्जयत्थियं णेयं । तिविहं च णेगमं तह दुविहं पुण संगहं तत्थ ॥ ७ ।। १३ ववहारं रिउसुत्त दुवियप्पं सेसमाहु एकेक्का । उत्ता इह णयभेया उपणयभेया वि पभणामो ॥ ८॥१४ सब्भूयमसब्भूयं उवयरियं चेव दुविह सब्भूयं । तिविहं पि असब्भूयं उवयरियं जाण तिविहं पि ॥९॥ १५ दव्वत्थिए य दव्वं पज्जायं पज्जवत्थिए विसयं । सब्भूयास ब्भूए उवयरिए च दु-णव-तियत्था ॥ १०॥ १६ पज्जय गउणं किच्चा दव्वं पि य जो हु गिण्हए लोए । सो दव्वत्यो भणिओ विवरीओ पज्जयत्थो दु ॥ ११ ॥ १७
For Private And Personal Use Only