________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Achan
स्या द्वाद
जीवादिदव्यणिवहा जे भणिया विविहभावसंजुत्ता । ताण पयासणहेऊ पमाण-णयलक्षणं भणिय ॥ १ ॥ सव्वाण सहावाणं अत्थित्तं पुण सुपरमसम्भावं । अस्थिसहावा सव्वे अस्थित्तं सव्वभावगयं ॥ २ ॥ इदि तं पमाणविसयं सत्तारूवं खु जे हवे दव्वं । णयविसथं तस्संस सियमणिदं तं पि पुव्वुत्तं ॥ ३ ॥ सामण्ण अह विसेसं दव्वे गाणं हवेइ अविरोहो । साहइ तं सम्मत्तं ण हु पुण तं तस्स विवरीयं ॥ ४ ॥ सियसावेक्खा सम्भा मिच्छारूवा हु तेहि णिव्वेक्खा । तम्हा सियसद्दादो विसयं दोण्हं पि णायव्वं ।। ५ ।। अवरोप्पर सावेक्खं णयविसयं अह पमाणविसयं वा । तं सावेक्खं तत्तं णिरवेक्खं ताण विवरीयं ॥ ६॥ णियम-णिसेहणसीलो णिवादणादो य जो हु खलु सिद्धौ । सो सियसद्दो भणियो जो सावेखं पसाहेदि ॥ ७ ॥ सत्तेव डंति भंगा पमाण-णय-दुणयभेदजुत्ता वि । सियसापेक्ख पमाणा णयेण णय दुणय णिरवेक्खा ॥ ८ ॥ अस्थि त्ति णत्थि दो वि य अव्वत्तव्यं सियेण संजुत्तं । अव्वत्तव्वा ते तह पमाणभंगीसु णायल्या ।। ९ ।। अत्थिसहावं दव्वं सद्दच्वादीसु गाहयणयेण । तं पि य णत्थिसहावं परदव्वादीहि गहिएण ॥ १० ॥ उहयं उहयणएणं अव्वत्तव्यं च जाण समुदाए । ते तिय अव्वत्तव्वा णियणियणय अस्थसंजोए ॥ ११ ॥
For Private And Personal Use Only