________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
७३९
षट्त्रिंशःस्तम्भः। तदुक्तम् ॥
सत्थे समिति सम्म वेगवसाओ नया विरुदावि ॥ णिच्चववहरिणो इव राओ दासाण वसवत्ती ॥१॥ इति.॥ पूर्वोक्त नयों में पूर्व पूर्व नय वहुविषयवाले हैं, और उत्तर उत्तर नय अल्पविषयवाले हैं. यह नयका स्वरूप, नयप्रदीपादिकसें किंचिन्मात्र लिखा है. विशेष देखनेकी इच्छा होवे तो, शब्दांभोनिधिगंधहस्तिमहाभाष्यवृत्ति, (विशेषावश्यक), द्वादशारनयचक्रादि शास्त्रोंसे देख लेना. इति नयस्वरूपवर्णनम् ॥
तत्समाप्तौ च समाप्तोयं षट्त्रिंशः स्तंभः ॥ ३६ ॥
दृष्टिदोषान्मतेर्माद्यादनाभोगात्प्रमादतः॥
यजिनाज्ञाविरु तच्छोधनीयं मनीषिभिः॥१॥ यदशहमिह निरूपितमार्थस्तक्षम्यतां प्रसाद ले।। कृत्वा विशोध्यतां यत् को न स्खलति प्रमादविवशोहि॥२॥
यद्यपि वहाभिः पूर्वा-चायरचितानि विविधशास्त्राणि ॥ प्राकृतसंस्कृतभाषा-मयानि नयतर्कयुक्तानि ॥३॥ तदपि मयेदं शास्त्रं, पूर्वमुनेः पद्धति समाश्रित्य ॥
भव्यजनबोधनार्थ, रचितं सम्यक् स्वदेशगिरा ॥४॥ युग्मम् ॥
श्रीमन्मोहनपार्श्वनाथविमले पट्टीपुरे प्रस्तुतः ॥ श्रीचिंतामणिपार्श्वनाथनिरचे जीरेतिनाम्ना पुरे ॥ ग्रंथोऽयं परिपूर्णतां च गमितश्चंद्रेषुनंदणभूद्वर्षे (१९५१)भाद्रपदे च शुलदशमीघसे गभस्तौ शुभे॥५॥
For Private And Personal