________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
૪૮
तत्त्वनिर्णयप्रासाद
तस्स मिच्छामि दुक्कडं तेहिं अहं अभिदूमिओ संताविओ अभिओ तमपि खमामि ॥
""
तदपीछे गुरु दंडकसहित इन तीनों गाथाका विस्तारसें व्याख्यान करे । तदपीछे ग्लान, गुरु साधु साध्वी श्रावक श्राविकायोंको प्रत्येकक्षामणां करे। यहां गुरुयोंको वस्त्रादि दान, और संघको पूजासत्कार जानना. ॥ इत्यंतसंस्कारे क्षामणाविधिः ॥
अथ मृत्युकालके निकट हुए, ग्लान, पुत्रादिकोंसें जिनचैत्योंमें महापूजा स्नात्रमहोत्सव ध्वजारोपादि करवावे, चैत्यधर्मस्थानादिमें धन लगवावे. । तदपीछे परमेष्ठिमंत्रोच्चारपूर्वक पढे ।
यथा ॥
जेमे जाणंतु जिणा अवराहा जेसुर ठाणेसु ॥ तेहं आलोएम ओ सवकालंपि ॥ १ ॥
उमथ्थो मूढमणो कित्तियमित्तंपि संभरइ जीवो ॥ जं च न सुमरामि अहं मिच्छामि दुक्कडं तस्स ॥ २॥ जं जं मणेण बद्धं जं जं वायाइ भासिअं किंचि जं जं ॥ कारण कयं मिच्छामि दूक्कडं तस्स ॥ ३ ॥ खामि सजीवे सवे जीवा खमंतु मे ॥ मित्ती मे सवभूएस वेरं मज्झ न केाइ ॥ ४ ॥ इति ग्लानपाठः ॥
तदपीछे तीन नमस्कार पाठपूर्वक कहें।
66
॥ चत्तारि मंगलं अरिहंता मंगलं सिद्धा मंगलं साहू मंगलं केवलिपन्नत्तो धम्मो मंगलं । चत्तारि लोगुत्तमा अरिहंता लोगुत्तमा सिद्धा लोगुत्तमा साहू लोगुत्तमा केवलिपन्नत्तो धम्मो लोगत्तमो । चत्तारि सरणं पवज्जामि अरिहंते सरणं पवज्जामि सिद्धे सरणं पवज्जामि साहू सरणं पवज्जामि केवलिपन्नत्तं धम्मं सरणं पवज्जामि ॥ "
For Private And Personal