________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
त्रिंशस्तम्भः।
१८३ ॥ शार्दूलवृत्तम् ॥ कस्तूरीघनसारकुंकुममुराश्रीखंडकंकोल्लकै । हीबेरादिसुगंधवस्तुभिरलंकुर्वति तत्संवरम् ॥ देवेंद्रा वरपारिजातबकुलश्रीपुष्पजातीजपा । मालाभिः कलशाननानि दधते संप्राप्तहारस्रजः ॥४॥ ईशानाधिपतेनिजांककुहरे संस्थापितं स्वामिनं । सौधर्माधिपतिम्मिताद्भुतचतुःप्रांशूक्षशंगोद्तैः॥ धारावारिभरैः शशांकविमलैः सिंचत्यनन्याशयः। शेषाश्चैव सुराप्सरस्समुदयाः कुर्वतिकौतूहलम् ॥५॥
॥ वसंततिलका ॥ वीणामृदंगतिमिलाईकटाईनूर।
ढकाहुडुक्कपणवस्फुटकाहलाभिः॥ सट्टेणुझर्झरकदुंदुभिर्घषुणीभि
सृजति सकलाप्सरसो विनोदम् ॥६॥
॥ श्लोकः ॥ शेषाः सुरेश्वरास्तत्र गृहीत्वा करसंपुटे ॥ कलशांस्त्रिजगन्नाथं स्नपयंति महामुदः ॥७॥
॥शार्दूलवृत्तम् ॥ तस्मिस्तादृशउत्सवे वयमपि स्वर्लोकसंवासिनो। भ्रांता जन्मविवर्त्तनेन विहितश्रीतीर्थसेवाधियः॥ जातास्तेन विशुद्धबोधमधुना संप्राप्य तत्पूजनं । स्मृत्वैतत्करवाम विष्टपविभोः स्नात्रं मुदामास्पदम् ॥ ८॥
॥ गाथा ॥ बालत्तणम्मि सामिअ सुमेरुसिहरम्मि कणयकलसेहिं ॥
For Private And Personal