________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तत्वनिर्णयप्रासादपांच अध्ययन ऐसें है। नमो अरिहंताणं १ । नमो सिद्धाणं २। नमो आयरिआणं ३ । नमो उवज्झायाणं ४ । नमो लोए सव्वसाहणं ॥५॥ एका चूलिका यथा ॥ एसो पंच नमुक्कारो सव्वपावप्पणासणो मंगलाणं च सवेसिं पढमं हवइ मंगलं ॥१॥ दो दो पदके आलापक यह है ॥ नमो अरिहंताणं । नमोसिद्धाणं । इत्येक आलापकः॥१॥ नमो आयरिआणं नमो उवज्झायाणं । इति द्वितीयालापकः ॥२॥ नमो लोए सव्वसाहूणं । इतितृतीयालापकः ॥ ३॥ एसो पंच नमुक्कारो सव्वपावप्पणासणो। इति चतुर्थालापकः॥४॥ मंगलाणं च सम्बोसिं पढमंहवइ मंगलं । इतिपंचमालापकः॥५॥ सात २ अक्षरके तीन पद यह है॥
नमो अरिहंताणं । ७। नमो आयरिआणं । ७।
नमो उवज्झायाणं । ७। यह एक उद्देशक है ॥ १॥ पांच अक्षरोंका दूसरा पद नमो सिद्धाणं । इति द्वितीय उद्देशकः॥२॥
पांचमा पद नव अक्षरप्रमाण नमो लोएसव्वसाहणं । इति तृतीय उद्देशकः ॥३॥ चूलिकामें सोलां (१६) अक्षरप्रमाण प्रथम आलापक ॥
एसो पंच नमुक्कारो सव्वपावप्पणासणो । इति चूलिकायां प्रथम उद्देशः ॥१॥
चूलिकामें आठ अक्षरप्रमाण दूसरा आलापक । मंगलाणं च सव्वेसिं । इति चूलिकायां द्वितीय उद्देशकः ॥ २ ॥ चूलिकामें नव अक्षरप्रमाण तीसरा आलापक॥
पढमं हवइ मंगलं । इति चूलिकायां तृतीय उद्देशः ॥ ३॥ -
For Private And Personal