________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४०४
तत्त्वनिर्णयप्रासादहाथमें लेके, वरके हाथमें देके, ऐसें कहे."सुदायं ददामि प्रतिगृहाण" तब वर कहे “प्रतिहामि प्रतिगृहीतं परिगृहीतं ” गुरु कहे “ सुगृहीतमस्तु सुपरिगृहीतमस्तु ” पुनः तैसेंही वस्त्र, भूषण, हस्ति, अश्वादि दाय, देनेमें वधूके पिताका, और वरका यही वाक्य, और यही विधि है.। तदपीछे सर्व वस्तुके दीए हुए गुरु ऐसें कहे.
“॥वधूवरौ वां पूर्वकर्मानुबंधेन निबिडेन निकाचितबद्धेन अनुपवर्तनीयेन अपातनायेन अनुपायेन अश्लथेन अवश्यभोग्येन विवाहः प्रतिबद्धो बभूव तदस्त्वखंडितोऽक्षयोऽव्ययो निरपायो निर्व्यावाधः सुखदोस्तु शांतिरस्तु पुष्टिरस्तु ऋद्धिरस्तु वृद्धिरस्तु धनसंतानवृद्धिरस्तु ॥” ऐसा कहके तीर्थोदकोंकरके कुशाग्रसे सिंचन करे. । फेर गुरु तैसेंही वधूवरको उठाके मातृघरमें ले जावे, तहां ले जाके वधूवरको ऐसें कहे.
“ ॥ अनुष्ठितो वां विवाहो वत्सौ सस्नेही सभोगौ सायुषी सधर्मो समदुःखसुखौ समशत्रुमित्रौ समगुणदोषौ समवाङ्मनःकायौ समाचारौ समगुणौ भवतां ॥"
तदपीछे कन्याका पिता, करमोचनेकेवास्ते गुरुप्रतें कहे. । तब गुरु ऐसा वेदमंत्र पढे.
" ॥ ॐ अह जीवस्त्वं कर्मणा बछः ज्ञानावरणेन बद्धः दर्शनावरणेन बद्धः वेदनीयेन बद्धः मोहनीयेन बद्धः आयुषा बद्धः नाना बद्धः गोत्रण बद्धः अंतरायेण बद्धः प्रकृत्या बद्धः स्थित्या बहः रसेन बद्धः प्रदेशेन बद्धः तदस्तु ते मोक्षो गुणस्थानारोहक्रमेण अहँ ॐ ॥" इस वेदमंत्रको पढके फेर ऐसें कहे. " ॥ मुक्तयोः करयोरस्तु वां स्नेहसंबंधोऽखंडितः॥"
For Private And Personal