________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४०२
तत्त्वनिर्णयप्रासादफेर भी तैसेंही अग्निकी प्रदक्षिणा करे. ॥ इति द्वितीयलाजाकने ॥
चारोंही लाजामें प्रदक्षिणाके प्रारंभमें वधू, अग्निमें लाजामुष्टि प्रक्षेप करे. तदपीछे तिन दोनोंके, तैसेंही बैठे हुए, गुरु, ऐसा वेदमंत्र पढे.
" ॥ ॐ अर्ह कर्मास्ति वेदनीयमस्ति सातमस्ति असातमस्ति सुवेद्यं सातं दुर्वेद्यमसातं सुवर्गणाश्रवणं सातं दुर्वर्गणाश्रवणमसातं शुभपुद्गलदर्शनं सातं दुःपुद्गलदर्शनमसातं शुभषड्रसास्वादनं सातं अशुभषड्रसास्वादनमसातं शुभगंधाघ्राणं सातं अशुभगंधाघ्राणमसातं शुभपुदूलस्पर्शः सातं अशुभपुद्गलस्पर्शोऽसातं सर्व सुखकृत् सातं सर्व दुःखकृदसातं अर्ह ॐ ॥” इस वेदमंत्रको पढके ऐसें कहे. " ॥ तदस्तु वां सातवेदनीयं माभूदसातवेदनीयं तत् प्रदक्षिणीक्रियतां विभावसुः ॥”
इति पुनः अग्निको प्रदक्षिणा करके वधूवर दोनों तैसेंही बैठ जावे. ॥ इति तृतीयलाजाकर्म ॥ सदपीछे गृह्यगुरु ऐसा वेदमंत्र पढे. “॥ ॐ अर्ह सहजोस्ति स्वभावोस्ति संबंधोस्ति प्रतिबदोस्ति मोहनीयमस्ति वेदनीयमस्ति नामास्ति गोत्रमस्ति आयुरस्ति हेतुरस्ति आश्रवबदमस्ति क्रियाबद्धमस्ति कायबद्धमास्ति सांसारिकसंबंधः अहं ॐ॥”
ऐसा वेदमंत्र पढके, कन्याके पिताके, चाचेके, भाइके वा कुलज्येष्ठके, हाथको तिलयवकुशदूर्वासंयुक्त जलसें पूरके, ऐसें कहे.
"॥अद्य अमुकसंवत्सरे अमुकायने अमुकऋतौ अमुकमासे अमुकपक्षे अमुकतिथौ अमुकवारे अमुकनक्षत्रे अमुक
For Private And Personal