________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अष्टादशस्तम्भः
तदपीछे॥ “॥ ॐ ह्रीं नमो भगवति । ब्रह्माणि । वीणापुस्तकपद्माक्षसूत्रकरे। हंसवाहने । श्वेतवर्णे। इह तिष्ट २ स्वाहा ॥" इति। तीनवार पढके स्थापन करे ॥ तदपीछे “॥ॐ ह्रीं नमो भगवति । ब्रह्माणि । वीणापुस्तकपद्माक्षसूत्रकरे । हंसवाहने । श्वेतवर्णे । गंधं गृह २ स्वाहा॥" चंदनादि गंध चढावे ॥ "ॐ हीं नमो भगवति। ब्रह्माणि । वीणापुस्तकपद्माक्षसूत्रकरे । हंसवाहने । श्वेतवर्णे । पुष्पं गृह २ स्वाहा ॥" इसीतरें मंत्रपूर्वक। “धूपं गृह २।' दीपं गृह २। 'अक्षतान् गृह २' नैवेद्यं गृह २ स्वाहा ॥” ऐसें एकएकवार मंत्रपाठपूर्वक इन पूर्वोक्त गंधादिवस्तुयोंकरके भगवतीको पूजे.॥ ऐसेंही अन्य सात मातायोंकी पूजा करणी । विशेष मंत्रोंमें है, सो लिखते हैं.॥ “॥ॐ ह्रीँ नमो भगवति ।माहेश्वरि । शूलपिनाककपालखटांगकरे। चंद्राईललाटे । गजचर्मारते । शेषाहिबद्धकांचीकलापे। त्रिनयने । वृषभवाहने । श्वेतवर्णे । इह षष्ठीपूजने आगच्छ २॥” शेषपूर्ववत् ॥२॥ "॥ॐ ह्रीं नमो भगवति। कौमारि ।षण्मुखि। शूलशक्तिधरे । वरदाभयकरे । मयूरवाहने । गौरवर्णे । इह षष्ठीपूजने आगच्छ २॥” शेषं पूर्ववत् ॥३॥ “॥ ॐ ह्रीं नमो भगवति।वैष्णवि।शंखचक्रगदासारंगख
For Private And Personal