________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
३३६
तत्त्वनिर्णयप्रासादचंद्रस्य वेदमंत्रो यथा ॥ “॥ॐ अर्ह । चंद्रोऽसि । निशाकरोसि । सुधाकरोसि। चंद्रमा असि । ग्रहपतिरसि । नक्षत्रपतिरसि । कौमुदीपतिरासि । निशापतिरसि । मदनमित्रमसि। जगज्जीवनमसि । जैवातृकोसि।क्षीरसागरोद्भवोऽसि। श्वेतवाहनोसि।राजाऽसि । राजराजोसि। औषधीगर्भोऽसि।वंद्योऽसि। पूज्योसि। नमस्ते भगवन् अस्य कुलस्य ऋद्धिं कुरु । वृद्धिं कुरु । तुष्टिं कुरु । पुष्टिं कुरु । जयं विजयं कुरु । भद्रं कुरु । प्रमोदं कुरु । श्रीशशांकाय नमः । अहं ।” ऐसें पढता हुआ, माता पुत्रको चंद्र दिखलाके खडा रहे. । माता पुत्र सहित गुरुको नमस्कार करे.। गुरु आशीर्वाद देवे.॥
यथा। वृत्तम् ॥ सर्वोषधीमिश्रमरीचिजालः सर्वापदां संहरणप्रवीणः ॥ करोतु वृद्धिं सकलेपि वंशे युष्माकमिन्दुः सततं प्रसन्नः॥१॥
तदपीछे गुरु जिनप्रतिमा, और चंद्रप्रतिमा दोनोंको विसर्जन करे। इसमें इतना विशेष है.। कदाचित् तिस रात्रिके विषे चतुर्दशी अमावास्याके वशसें वा वादलसहित आकाशके होनेसें चंद्रमा न दिखलाइ देवे तो भी पूजन तो तिस रात्रिकीही संध्यामें करना; और दर्शन तो और रात्रिमें भी चंद्रमाके उदय हुए हो सक्ता है. ॥ सूर्य और चंद्रमाकी मूर्ति, तिसकी पूजाकी वस्तु, सूर्यचंद्रदर्शनसंस्कारमें चाहिये. ॥ इत्याचार्यश्रीवर्द्धमानसूरिकृताचारदिनकरस्य गृहिधर्मप्रतिबद्धसूर्येदुदर्शनसंस्कारकीसननामचतुर्थोदयस्याचार्यश्रीमद्विजयानंदसूरिकृतो वालावबोधस्समाप्तस्तस्समाप्तौ च समाप्तोयं षोडशस्तभः ॥४॥ इत्याचार्यश्रीमद्विजयानन्दसूरिविरचिते तत्वनिर्णयप्रासादग्रन्थे चतुर्थ
सूर्येन्दुदर्शनसंस्कारवर्णनो नाम षोडशस्तम्भः॥१६॥
For Private And Personal