________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१३३
पञ्चदशस्तम्भः। अश्विन्यादिभमण्डलं तदपरो मेषादिराशिक्रमः कल्याणं पृथुकस्य वृद्धिमधिकां संतानमप्यस्य च ॥१॥ तदपीछे लग्न धारण करके, ज्योतिपिके स्वघर गये हुए, गुरु सूतिकमकेवास्ते कुलवृद्धा स्त्रीयोंको, और दाईयोंको निर्देश करे । अन्य घरमें रहाही वालकको स्नान करानेवास्ते जलको मंत्रके देवे ॥
जलाभिमंत्रणमंत्रो यथा ॥ “॥ ॐ अर्ह । नमोहसिध्दाचार्योपाध्यायसर्वसाधुश्यः॥"
वृत्तम् । क्षीरोदनीरैः किल जन्मकाले यर्मेरुशृङ्गे स्नपितो जिनेन्द्रः॥ स्नानोदकं तस्य भवत्विदं च शिशोर्महामङ्गलपुण्यवृ?॥१॥
इस मंत्रकरके सात वार जलको मंत्र, तिस जलकरके कुलवृद्धा स्त्रीयों घालकको स्नान करावे. । और अपने २ कुलाचारके अनुसार नालच्छेद करे. तदपीछे गुरु स्वस्थानमें बैठाही चंदन, रक्तचंदन, बिल्वकाष्ठादि दग्ध करके भस्म करे; तिस भस्मको श्वेतसर्षप और लवणमिश्रित करके पोट्टलिकामें बांधे. रक्षाभिमंत्रणमंत्रो यथा ॥ “ॐ ह्रीं श्रीअंबे जगंदबे शुभे शुभंकरे अमुं बालं भूतेभ्यो रक्ष २ । ग्रहेथ्यो रक्ष २। पिशाचेभ्यो रक्ष २। वेतालेभ्योरक्ष २।शाकिनीन्यो रक्ष।गगनदेवीभ्योरक्ष। दुष्टेभ्यो रक्ष २। शत्रुभ्यो रक्ष २। कार्मणेभ्यो रक्ष २। दृष्टिदोषेभ्यो रक्ष २। जयं कुरु । विजयं कुरु । तुष्टिं कुरु। पुष्टिं कुरु । कुलवृद्धिं कुरु । श्री ह्रीं ॐ भगवति श्रीआंबके नमः॥
For Private And Personal