________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
तत्त्वनिर्णयप्रासादविधिदृष्टेन यज्ञेन धर्मेणाव्यसनेन तु ॥ यज्ञबीजैः सुरश्रेष्ठ त्रिवर्गपरिमोषितैः॥१४॥ एष यज्ञो महानिंद्रः स्वयंभुविहितः पुरा॥ एवं विश्वभुगिंद्रस्तु ऋषिभिस्तत्त्वदर्शिभिः॥ उक्तो न प्रतिजग्राह मानमोहसमन्वितः॥१५॥ तेषां विवादः सुमहान् जज्ञे इंद्रमहर्षिणाम् ॥ जंगमैः स्थावरैः केन यष्टव्यमितिचोच्यते ॥ १६॥ ते तु खिन्ना विवादेन शक्त्या युक्ता महर्षयः ॥ . संधाय सममिन्द्रेण पप्रच्छुः खचरं वसुम् ॥ १७॥ (ऋषयऊचुः) महाप्राज्ञ त्वया दृष्टः कथं यज्ञविधिप॥
औत्तानपादे प्रब्रूहि संशयं नस्तुद प्रभो॥१८॥ (सूतउवाच)
श्रुत्वा वाक्यं वसुस्तेषामविचार्य बलाबलम् ॥ वेदशास्त्रमनुस्मृत्य यज्ञतत्वमुवाच ह ॥ १९॥ यथोपनीतैर्यष्टव्यामिति होवाच पार्थिवः॥ यष्टव्यं पशुभिर्मेध्यैरथ मूलफलैरपि ॥२०॥ हिंसास्वभावो यज्ञस्य इति मे दर्शनागमः॥ तथैते भाविता मंत्रा हिंसालिंगा महर्षिभिः ॥ २१ ॥ दीर्घेण तपसा युक्तैस्तारकादिनिदर्शिभिः॥ तत्प्रमाणं मया चोक्तं तस्माच्छमितुमर्हथ ॥ २२॥ यदि प्रमाणं स्वान्येव मंत्रवाक्यानि वो द्विजाः॥ तथा प्रवर्त्ततां यज्ञो ह्यन्यथा मानृतं वचः ॥ २३ ॥
For Private And Personal