________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२५६
तत्त्वनिर्णयप्रासाद.
॥अथप्रथमा ॥ प्र पर्वतानामुशती उपस्थादश्च इव विषिते हासमाने । गावेव शुभ्रे मातरा रिहाणे विपाट्छुतुद्री पय॑सा जवेते ॥१॥
॥ अथद्वितीया ॥ इन्द्रेषिते प्रसवं भिक्षमाणे अच्छा समुद्रं रथ्येव याथः । समाराणे ऊर्मिभिः पिन्व॑माने अन्या वामन्यामप्येति शुभ्रे॥२॥
॥ अथतृतीया ॥ अच्छा सिन्धुं मातृतमामयासं विपाशमुर्वी सुभगांमगन्म। वत्समिव मातरा संरिहाणे समानं योनिमनु संचरन्ती ॥३॥
॥अथचतुर्थी॥ एना वयं पयसा पिन्व॑माना अनु योनि देवकृतं चरन्तीः। न वर्तवे प्रसवः सर्गतक्तः किंयुर्विप्रो नद्यो जोहवीति ॥४॥
॥अथपंचमी ॥ रमध्वं मे वर्चसे सोम्याय ऋतावरीरुप मुहूर्तमेवैः । प्र सिन्धुमच्छा बृहती मनीषावस्युरवे कुशिकस्य॑ सूनुः॥५॥१२॥
॥अथषष्ठी॥ इन्द्रों अस्माँ अरदहज़ बाहुरपाहन्वृत्रं परिधिं नदीनाम् । देवोनयत्सविता सुपाणिस्तस्य॑ वयं प्रसवे याम उर्वीः॥६॥
॥अथसप्तमी॥ प्रवाच्यं शश्वधा वीर्य तदिन्द्रस्य कर्म यदहिं विश्चत् । वि वजेण परिषदो जघानायन्नापोयनमिच्छमानाः ॥७॥
For Private And Personal