SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २५६ तत्त्वनिर्णयप्रासाद. ॥अथप्रथमा ॥ प्र पर्वतानामुशती उपस्थादश्च इव विषिते हासमाने । गावेव शुभ्रे मातरा रिहाणे विपाट्छुतुद्री पय॑सा जवेते ॥१॥ ॥ अथद्वितीया ॥ इन्द्रेषिते प्रसवं भिक्षमाणे अच्छा समुद्रं रथ्येव याथः । समाराणे ऊर्मिभिः पिन्व॑माने अन्या वामन्यामप्येति शुभ्रे॥२॥ ॥ अथतृतीया ॥ अच्छा सिन्धुं मातृतमामयासं विपाशमुर्वी सुभगांमगन्म। वत्समिव मातरा संरिहाणे समानं योनिमनु संचरन्ती ॥३॥ ॥अथचतुर्थी॥ एना वयं पयसा पिन्व॑माना अनु योनि देवकृतं चरन्तीः। न वर्तवे प्रसवः सर्गतक्तः किंयुर्विप्रो नद्यो जोहवीति ॥४॥ ॥अथपंचमी ॥ रमध्वं मे वर्चसे सोम्याय ऋतावरीरुप मुहूर्तमेवैः । प्र सिन्धुमच्छा बृहती मनीषावस्युरवे कुशिकस्य॑ सूनुः॥५॥१२॥ ॥अथषष्ठी॥ इन्द्रों अस्माँ अरदहज़ बाहुरपाहन्वृत्रं परिधिं नदीनाम् । देवोनयत्सविता सुपाणिस्तस्य॑ वयं प्रसवे याम उर्वीः॥६॥ ॥अथसप्तमी॥ प्रवाच्यं शश्वधा वीर्य तदिन्द्रस्य कर्म यदहिं विश्चत् । वि वजेण परिषदो जघानायन्नापोयनमिच्छमानाः ॥७॥ For Private And Personal
SR No.020811
Book TitleTattva Nirnayprasad
Original Sutra AuthorN/A
AuthorVallabhvijay
PublisherAmarchand P Parmar
Publication Year1902
Total Pages863
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy