________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नवमस्तम्भः।
२४५ थिवीलोकको (अंतरिक्षम् ) दुसरे अंतरिक्ष (आकाश) लोकको, और तीसरे (दिवम् ) स्वर्ग लोकको. फिर प्रजापति ( तान् लोकान् अभ्यतपत्) तिन तीनो लोकोंको तप कराता हुआ (तेभ्यः अभितप्तेभ्यः त्रीणि ज्योतींषि अजायंत) तपके करनेसे तिन पृथिव्यादिकोंसे तीन ज्योति, अर्थात् प्रकाशात्मक तीन देवते उत्पन्न हुए; सोही दिखाते हैं. (अग्निरेव पृथिव्याः) अग्निदेवता पृथिवीसें (अजायत) उत्पन्न होता भया (वायुरंतरिक्षात् ) अंतरिक्ष (आकाश )से वायु, और (आदित्योदिवः) स्वर्ग लोकसें आदित्य (सूर्य) उत्पन्न हुआ. फिर प्रजापति (तानि ज्योतींषि अभ्यतपत्) तिन तीनों ज्योति अग्नि आदिको तप कराता हुआ (तेभ्यः अभितप्तेभ्यः त्रयः वेदाः अजायंत) तिन अग्न्यादिकोंसें तप करानेसें तीनों वेद उत्पन्न हुए; सोही दिखाते हैं. (ऋग्वेदः एव अग्नेः) ऋग्वेद अग्निसें (आजायत) उत्पन्न होता भया, और (यजुर्वेदः वायोः) यजुर्वेद वायुसें, और (सामवेदः आदित्यात् इति) सामवेद आदित्यसें उत्पन्न हुआ. । इति ॥
प्रजापति इदमग्रआसीत् । एकएव।सोऽकामयत । साम्प्रजायेयेति।सोश्राम्यत्। स तपोऽतप्यत । तस्माछ्रान्तात्तेपानात् त्रयो लोका असृज्यन्त। पृथिव्यंतरिक्षं द्यौः॥१॥स इमांस्त्रींल्लोकानभितताप। तेभ्यस्तप्तेभ्यस्त्रीणि ज्योतीयजायन्ताग्निर्योयं पवते सूर्यः ॥२॥तेभ्यस्तप्तेभ्यस्त्रयो वेदा अजायन्ताग्नेर्ऋग्वेदो वायोर्यजुर्वेदः सूर्यात् सामवेदः॥३॥
शतपथकां० ११ । अ० ५। ब्रा० ३। कं० १।२। ३॥ भाषार्थः-(प्रजापति) वै यह निश्चयार्थक अव्यय है (अग्रे) जगत् उत्पत्तिसे पहिले (एकः एव) एकही केवल प्रजापति (आसीत् ) था, और कोई नहीं (सः अकामयत) सो प्रजापति कामना अर्थात् इच्छा करता हुआ (सांप्रजायेयइति) कि, मैं अनेकरूपोंसें उत्पन्न होऊ (सः अश्राम्यत् सः तपः अतप्यत) सोप्रजापति शांतचित्त हो कर तप करता भया (तस्मात् श्रांतात ते पानात् ) तिस चित्तकी स्थिरता और तपके करनेसें (त्रयः लोकाः
For Private And Personal