________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१९२
तत्त्वनिर्णयप्रासाद.
I
न । मृत्युः । आसीत् । अमृर्तम् । न । तर्हि । न । रात्र्यः । अह्नः । आसीत् । प्रऽकेतः । आनीत् । अवातम् । स्व॒धया॑ । तत् । एक॑म् । तस्मा॑त् । ह । अन्यत् । न । परः । किम् । चन । आसं ॥२॥
तम॑ आ॒स॒त्तम॑सा गृ॒हू॒मये॑ प्रके॒तं स॑लि॒लं सर्व॑मा इ॒दम् । तु॒च्छ्येना॒भ्वपि हितं॒ यदासी॒त्तप॑स॒स्तन्म॑हि॒ना जा॑य॒तैक॑म् ॥ ३ ॥ तमः । आसीत् । तम॑सा । गुहुम् । अये। अप्रऽकेतम् । सलिलम् । सर्वम् । आ॒ः । इ॒दम् । तु॒च्छ्येन॑ । आ॒भु । अपि॑ऽहितम् । यत् । आसीत् । तप॑सः । तत् । महिना । अजायत । एक॑म् ॥ ३ ॥
कामस्तदग्रे समवर्तताधि॒ि मन॑सो॒ रेतः प्रथ॒मं यदासीत् ॥ स॒तो बंधुमस॑ति॒ निर॑विन्दन्ह॒दि प्र॒तीष्या॑ क॒वयो मनी॒षा ॥४॥
कार्मः । तत् । अग्रे । सम् । अवर्तत । अधि॑ । मन॑सः । रेत॑ः । प्रथमम् । यत् । आसीत् । सतः । बन्धुम् । अस॑ति । निः । अविन्दन् । हृदि । प्रतिऽइष्य॑ । कवर्यः । मनीषा ॥ ४ ॥
तिरश्वीनो वित॑तो रश्मिरेषामधः स्विदासी३ दुपरिस्विदासी३त् ॥ रेतोधा आ॑सन्महिमानं आसन्त्स्वधा अवस्तात्प्रय॑तिः प॒रस्तात् ॥५॥
तिरश्चीनः । विऽत॑तः । रश्मिः । एषाम् । अधः । स्वित् । आसी३त् । उपरि' । स्वित् । आसी३त् । रेतःधाः । आसन् । महिमानः । आसन् । स्वधा । अ॒वस्ता॑त् । प्रऽय॑तिः । परस्ता॑त् ॥ ५ ॥
I
को अद्धा वेद क इह प्रवोचत्कुत आजा॑ता कुत॑ इयं विसृष्टिः॥ अर्वाग्देवा अस्य विसर्जनेनाथा को वेद यतं बभूव ॥ ६ ॥
For Private And Personal