________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
चतुर्थस्तम्भः ।
१२१
व्याख्या - ( आचार्यस्य - एव ) आचार्य - गुरुकाही (तत्) वो (जाड्यं ) मूर्खपणा है (यत्) जो ( शिष्यः ) शिष्य ( न - अवबुध्यते) प्रतिबोध नहीं होता है, जैसें (गोपालकेन - एव ) गवालीएनेही (गावः ) गौयां (कुतीर्थेन ) बुरे घाटकरके (अवतारिताः ) अवतारण करी हैं, इसमें गौयांका कसूर नहीं, किंतु गवालीएकाही कसूर है ॥ ५ ॥
अब आचार्य पूर्वोक्त आशंकाका उत्तर देते हैं.
किंवा करोत्यनार्याणामुपदेष्टा सुवागपि ॥ तत्र तीक्ष्णकुठारोप दुर्दारुणि विहन्यते ॥ ६ ॥ अप्रशान्तमतौ शास्त्रसद्भावप्रतिपादनम् ॥ दोषायाभिनवोदीर्णे शमनीयमिव ज्वरे ॥ ७ ॥ उदितौ चन्द्रादित्यो प्रज्वलिता दीपकोटिरमलापि ॥ नोपकरोति यथान्धे तथोपदेशस्तमोन्धानाम् ॥ ८ ॥ एकतडागे यत् पिबति भुजङ्गः शुभं जलं गौश्च ॥ परिणमति विषं सर्पे तदेव गवि जायते क्षीरम् ॥ ९ ॥ सम्यग्ज्ञानतडागे पिबतां ज्ञानसलिलं सतामसताम् ॥ परिणमति सत्सु सम्यक् मिथ्यात्वमसत्सु च तदेव ॥ १० ॥ एकरसमंतरिक्षात् पतति जलं तच्च मेदिनीं प्राप्य ॥ नानारसतां गच्छति पृथक् पृथक् भाजनविशेषात् ॥ ११ ॥ एकरसमपि तद्वाक्यं वक्तुर्वदनाद्विनिःसृतं तद्वत् ॥ नानारसतां गच्छति पृथक् पृथक् भावमासाद्य ॥ १२ ॥ स्वं दोषं समवाप्य नेष्यति यथा सूर्योदये कौशिको राद्धिं कङ्कटुको न याति च यथा तुल्येपि पाके कृते ॥ तद्वत् सर्वपदार्थभावनकरं संप्राप्य जैनं मतं
बोधं पापधियो न यान्ति कुजनास्तुल्ये कथासंभवे ॥ १३ ॥
८. १६
For Private And Personal