________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
द्वितीयस्तम्भः। उसको भीतर जाते हुए मैंने नहीं देखा था, वह शिवजीने मार डाला. उसको मारकर मुझसे क्रोधपूर्वक कहने लगे कि तुम द्वारपर सावधान नहीं रहते हो इस हेतुसे में अब सबकी चौकसी करता हूं; सो तुझको भीतर नहीं जाने दूंगा, तू शीघ्रही उलटी चली जा. इति श्रीमत्स्यपुराणभाषाटीकायां षट्पञ्चाशदधिकशततमोऽध्यायः॥१९६||
॥ वीरक उवाच ॥ एवमुक्ता गिरिसुता माता मे स्नेहवत्सला ॥ प्रवेशं लभते नान्या नारी कमललोचने ! ॥१॥ इत्युक्ता तु तदा देवी चिंतयामास चेतसा ॥ न सा नारीति दैत्योसौ वायुर्मे यामभाषत ॥२॥ वृथैव वीरकः शप्तो मया क्रोधपरीतया ॥ अकार्य क्रियते मूढैः प्रायः क्रोधसमीरितैः ॥३॥ क्रोधेन नश्यते कीर्तिः क्रोधो हन्ति स्थिरां श्रियम् ॥
अपरिछिन्नतत्त्वार्था पुत्रं शापितवत्यहम् ॥ ४॥ विपरीतार्थबद्धीनां सुलभो विपदोदयः ॥ संचिन्त्यैवमुवाचेदं वीरकं प्रति शैलजा ॥५॥ लजासजविकारेण वदनेनाम्बुजत्विषा ॥
॥ देव्युवाच ॥ अहं वीरक ! ते माता मा तेऽस्तु मनसो नमः॥६॥ शंकरस्यास्मि दयिता सुता तु हिमभूभृतः ॥ मम गात्रछविचान्त्या मा शङ्का पुत्र ! भावय ॥ ७ ॥ तष्टेन गौरता दत्ता ममेयं पद्मजन्मना ॥ मया शप्तोस्यविदिते वृत्तान्ते दैत्यनिर्मिते ॥ ८॥
For Private And Personal