SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Shri Mahavir Jain Aradhana Kendra www.kobatirth.org www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri Kailassagarsuri Gyanmandir [ ६४ ) त्वप्रवेशः। प्रागभाववारणायचाविनाशित्वनिवेशः। शिवादित्यास्त्वनित्यप्रतियोगिकान्योन्याभावस्योत्यादविनाशशालित्वं मन्यन्ते। वस्तुतस्तु विनाश्यभावत्वं प्रागभावन्वं, जन्याभावत्वं ध्वंसत्वं, नित्यसंसर्गाभावत्वमत्यन्ताभावत्वं, तादात्म्यसम्बन्धा' वच्छिन्नप्रतियोगिताकाभावत्वमन्योन्याभावत्वमिति लघुलक्षणं, उक्तन्तुस्वरूपकीर्तन-- मात्रम् । अभावप्रत्यक्षे कारणमाह योग्यानुपलब्ध्येति। योग्यताविशिष्टानुपलब्ध्येत्यर्थः । योग्यताच प्रतियोगिसत्त्व प्रसञ्जनप्रसञ्जितप्रतियोगिकत्वरूपाबोध्या । इत्थञ्च गुरुत्वाद्यभावस्य न प्रत्यक्षं नवातमसाच्छन्नभूतलादिनिष्ठघटाभावादेश्वाक्षुषं भूतलादे. स्तमसाच्छन्नत्वात्तत्र घटादेरतीन्द्रियत्वाच्च गुरुत्वादेरापादयितुमशक्यत्वात् किन्तु जलादौ गन्धाभावादेर्घाणजमालोकसंयोगादिविशिष्टभूतलादौ घटभावादेश्चाक्षुषं भवत्येव तत्तत्स्य तस्य तेन तेनेन्द्रियेणापादपितुं शक्यत्वात् । एवञ्च तत्तदिन्द्रियजन्यानाहार्य तत्तत्संसर्गकतत्तत्प्रकारकोपालम्माभावस्तत्तदभाव प्रत्यक्षे हेतुरितिपर्य्यवसितम् । वस्तुतस्तु कस्यचित्संसर्गाभावस्य प्रत्यक्षेऽधिकरणयोग्यत्वं कस्यचिच्च प्रत्यक्षे प्रतियोगियोग्त्वं तन्त्रं वाच्यं, तेन स्तम्भादौ पिशाचत्वात्यन्ताभावस्य परमाण्वादौ महत्त्वाभावस्य च प्रत्यक्षत्वमुपद्यते । एवं संसर्गाभावविशेषप्रत्यक्षे योग्यानुपलब्धि विशेषोहेतुर्वाच्यः। एवमन्योन्याभावप्रत्यक्षेऽधिकरणयोग्यत्वमेव तन्त्रमुपेयम् । तथाचोक्तरोत्या पृथक् पृथक् कार्यकारणभाव उहनीयः फलवलादन्यथा व्यभिचारापत्तरितिदिक् । अन्यत्र ति। प्रतियोगिनोऽतीन्द्रियत्वेऽधिकरणस्य प्रतियोग्यापादनायोग्यत्वे वेत्यर्थः। अतीन्द्रिय इति । तथाचाभावप्रत्यक्षं प्रत्यतीन्द्रियप्रतियोगिकत्वमधिकरणस्य प्रतियोग्यापादनायोग्यत्वम्बा प्रतिबन्धकमिति भावः ॥ ३ ॥ ॥ ॥ इत्यभावनिरूपणविवृतिः ॥ ॥ ॥ तर्कामृतम् ॥ अथ प्रमा कथ्यते। सा चतुविधा प्रत्यक्षानुमित्युपमितिशाब्दभेदात् । तत्करणानि चत्वारि प्रत्यक्षानुमानोपमानशब्दभेदात् । तत्र प्रत्यक्षं द्विविधं निविकल्पक सविकल्पकञ्च ॥ ४० ॥ ॥विवृतिः ॥ पूर्व प्रमाऽप्रमाभेदेनानुभव वविध्यस्योक्तत्वादिदानोमवसरतः प्रमा निरूपयितुमाहाथ प्रमेति । प्रमात्वं नाम तदाश्रयम्मिकतत्प्रकारकानुभवत्वम् । यथा रजलादिधम्मिकरजतत्वादिप्रकारक इदं रजतमित्याद्यनुभवः प्रमा। तत्राश्रयपदेन सम्बन्धित्वपर्यन्तं विवक्षणीयं, तेनाश्रयाश्रितभावविरहेऽपि 'गविगोत्वम्' इत्यादि प्रमायां For Private And Personal Use Only For Private And Personal Use Only
SR No.020809
Book TitleTarkamrutam
Original Sutra AuthorN/A
AuthorJagdish Tarkalankar, Jivankrishna Tarktirth
PublisherAsiatic Society
Publication Year1974
Total Pages127
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy