________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न्या-बोक्षात्कारकारणत्वेसतिइंद्रियवंमनसोलक्षण इंद्रियत्वमात्रोक्तौचमुरादावतिव्याप्तिः।। आत्मर 3 नोज्ञानादिकंप्रतिसमवायिकारणत्वात् ॥अतः इंद्रियत्वोपादानं॥ लक्षयति // चसुरितिगच सुत्रियाह्यत्तविशिष्टगुणत्वंरूपस्यलक्षणं विशेष्यमात्रोपादानेरसादावतिव्याप्तिः॥अनः चक्षत्रियाहात्वविशेषणं / तावन्मात्रीपादानेरूपत्वेऽनिव्याप्तिः // योगुणोयहिंद्रियमाहास्त निष्ठाजातिस्तदिद्रियग्राह्यतिनियमात तहारणायविशेष्योपादाने ॥सुर्मात्रग्राह्यत्वनाम चक्षभिनेद्रियायाालेसतिचसुर्यास्यत्वं // मात्रपदानुपादानेसंख्यादिसामान्यगुणे तिव्याप्तिः से ज्यादा व पिच ग्राह्यत्वविशिष्टगुणत्वस्यसत्वात् ॥अतस्तहारणायमात्रपदं ॥संख्यादे नशभिन्नत्वगिंद्रियग्राह्यत्वातचक्षुत्रियाह्यत्वनास्तिानी द्रियगुरुत्वादावतिव्याप्तिवारणा यचक्षायेति ॥अचलसणेग्राह्यत्वनामप्रत्यक्षविषयत्वं ॥अग्राह्यत्वेनामत विषयत्वं ॥तथा राम चत्वक साक्षात्काराविषयत्वेसतिचाक्षपप्रत्यक्षविषयत्वेसतिगुणत्वमितिफलितोर्थःननुम 3 For Private and Personal Use Only