________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir न्या-बो || भावविशिष्ट पक्षज्ञानात्पक्षविशेष्यकहेतुपकारकपरामर्शप्रनिबंधःफले / व्याप्यत्वासिति॥ 15 प्रकृतेधूमन्यापकत्वमाधनेगृहीतंचेत्यूमेआधनसंयोगव्याप्यत्वगृह्यतेएवेचन्हेरव्यापकर त्वमाधनसंयोगेगृहीतंचेइन्हौतरल्याप्यत्वं गृह्यतेन देवव्याभिचरितवं॥अर्थादुपाधिव्यभिर चरितत्वंसाधनेरहीतंचेदुपाधिभूताधनसंयोगव्याप्यधूमव्यभिचरितगृह्यनएकाअनु मानप्रकारश्चपूर्वानुमानेहेर्नुपक्षीकृत्यहिधूमव्यभिचारीधूमव्यापकाधनसंयोगव्यभिचरितत्वात्घटत्वा दिवत्योयद्यापकव्यभिचारीसर्वोपितद्यभिचारीतिवोध्यः॥एवंप्रकारेणपकतानुमानहेतुभूतपक्षेसाध्यज्यभि चारोत्यापकतयादूषकत्वमुपाधेफलातथाचधूमाभाववदलित्वाभावस्पधूमव्यभिचारगृहीनेवहौधूमाभाववदन्ति त्वस्पल्याप्तिज्ञान प्रतिबंधफलंगनचल्याप्यत्वासियभिचाराभेदतिवाच्यं धूमाभाववइतित्वाभावाभावत्वेनव्याप्य लासिइत्वधूमाभाववत्तित्वत्वेनव्यभिचारत्वमितिभेदातायस्येनि। यस्यहेतोःसाध्याभावःसाध्यबाधः॥पमा रामणांतरेणपत्यसप्रमाणेनपक्षेनिर्णीतः सबाधित इत्यर्थः तथाचप्रात्यक्षिकसाध्यबाधनिश्चयेजा 15 For Private and Personal Use Only