SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ द्वितीयः कलासवर्णव्यवहारः । 'त्रिलोकराजेन्द्रकिरीटकोटिप्रभाभिरालीदपदारविन्दम् । निर्मूलमुन्मूलितकर्मवृक्षं जिनेन्द्रचन्द्रं प्रणमामि भक्त्या ॥१॥ इतः परं कलासवर्ण द्वितीयव्यवहारमुदाहरिष्यामः ॥ भिन्नप्रत्युत्पन्नः । तत्र भिन्नप्रत्युत्पन्ने करणसूत्रं यथागुणयेदंशानंशैारान् हारैर्घटेत यदि तेषाम् । वजापवर्तनविधिविधाय तं भिन्नगुणकारे ॥ २ ॥ अत्रोद्देशकः । शुण्ठ्याः पलेन लभते चतुर्नवांशं पणस्य यः पुरुषः । किमसौ ब्रूहि सरवे त्वं त्रिगुणेन पलाष्टभागेन ॥ ३ ॥ मरिचस्य पलस्यार्घः पणस्य सप्ताष्टमांशको यत्र । तत्र भवत्किं “मूल्यं पलषट्पञ्चांशकस्य वद ॥ ४ ॥ कश्चित्पणेन लभते त्रिपञ्चभागं पलस्य पिप्पल्याः । नवभिः पर्दिभक्तैः किं गणकाचक्ष्व गुणयित्वा ॥ ५ ॥ क्रीणाति पणेन वणिग्रजीरकपलनवदशांशकं यत्र । तत्र पणैः पश्चाधैः कथय त्वं किं समग्रमते ॥ ६ ॥ ध्यादयो द्वितयवृद्धयोंऽशकाज्यादयो द्वयचया हराः पुनः । ते द्वये दशपदाः कियत्फलं ब्रूहि तत्र गुणने द्वयोईयोः ॥ ७ ॥ . इति भिन्नगुणकारः। 1 This stanza is omitted in P. M मौ. For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy