________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
परिकर्मव्यवहारः
त्र्यास्ये पञ्चगुणाधिके हुतवहोपेन्द्राक्ष वह्निद्विपश्वेतांशुद्दिरदेभकर्मकरद्यमानेऽपि गच्छः कियान् ॥ १०५ ॥
इति परिकर्मविधौ सप्तमं सङ्कलितं समाप्तम् ॥
Acharya Shri Kailassagarsuri Gyanmandir
व्युत्कलितम् ।
अष्टमे व्युत्कलित परिकर्मणि करणसूत्रं यथा सपदेष्टं वेष्टमपि व्येकं दलितं चयाहतं समुखम् । शेषेष्टगच्छगुणितं व्युत्कलितं खष्ट वित्तं च ॥ १०६ ॥ प्रकारान्तरैण व्युत्कलितधनस्वेष्टधनानयनसूत्रम् -
गच्छसहितेष्टमिष्टं चैकोनं चयहतं द्विहादियुतम् । शेषेष्टपदार्धगुणं व्युत्कलितं स्वष्टवित्तमपि ॥ १०७ ॥ चयगुणभवव्युत्कलितच नानयने व्युत्कलितधनस्य शेषेष्टगच्छानयने व सूत्रम्
इष्टधनोनं गणितं व्यवकलितं चयभवं गुणोत्थं च । सर्वेष्टगच्छशेषे शेषपदं जायते तस्य ॥ १०८ ॥
शेषगच्छस्थाद्यानयनसूत्रम्प्रचयगुणितेष्टगच्छस्सादिः प्रभवः पदस्य शेषस्य । प्राक्तन एव चयस्स्याद्गच्छस्येष्टस्य तावेव ! १०९ !!
गुणव्युत्कलितशेषगच्छस्थाद्यानयनसूत्रम् - गुणगुणितेऽपि चयादी तथैव भेदोऽयमत्रशेषपदे । इष्टपदमितिगुणाहतिगुणितप्रभवो भवेद्वकम् ॥ १११ ॥
M गणितं.
For Private and Personal Use Only
23