SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org परिकर्मव्यवहारः त्र्यास्ये पञ्चगुणाधिके हुतवहोपेन्द्राक्ष वह्निद्विपश्वेतांशुद्दिरदेभकर्मकरद्यमानेऽपि गच्छः कियान् ॥ १०५ ॥ इति परिकर्मविधौ सप्तमं सङ्कलितं समाप्तम् ॥ Acharya Shri Kailassagarsuri Gyanmandir व्युत्कलितम् । अष्टमे व्युत्कलित परिकर्मणि करणसूत्रं यथा सपदेष्टं वेष्टमपि व्येकं दलितं चयाहतं समुखम् । शेषेष्टगच्छगुणितं व्युत्कलितं खष्ट वित्तं च ॥ १०६ ॥ प्रकारान्तरैण व्युत्कलितधनस्वेष्टधनानयनसूत्रम् - गच्छसहितेष्टमिष्टं चैकोनं चयहतं द्विहादियुतम् । शेषेष्टपदार्धगुणं व्युत्कलितं स्वष्टवित्तमपि ॥ १०७ ॥ चयगुणभवव्युत्कलितच नानयने व्युत्कलितधनस्य शेषेष्टगच्छानयने व सूत्रम् इष्टधनोनं गणितं व्यवकलितं चयभवं गुणोत्थं च । सर्वेष्टगच्छशेषे शेषपदं जायते तस्य ॥ १०८ ॥ शेषगच्छस्थाद्यानयनसूत्रम्प्रचयगुणितेष्टगच्छस्सादिः प्रभवः पदस्य शेषस्य । प्राक्तन एव चयस्स्याद्गच्छस्येष्टस्य तावेव ! १०९ !! गुणव्युत्कलितशेषगच्छस्थाद्यानयनसूत्रम् - गुणगुणितेऽपि चयादी तथैव भेदोऽयमत्रशेषपदे । इष्टपदमितिगुणाहतिगुणितप्रभवो भवेद्वकम् ॥ १११ ॥ M गणितं. For Private and Personal Use Only 23
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy