SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षष्ठः क्षेत्रगणितव्यवहारः. सिद्धेभ्यो निष्ठितार्थेभ्यो वरिष्ठेभ्यः कृतादरः । अभिप्रेतार्थसिद्धयर्थ नमस्कुर्वे पुनः पुनः ॥ १॥ इतः परं क्षेत्रगणितं नाम षष्ठगणितमुदाहरिष्यामः । तद्यथा क्षेत्रं जिनप्रणीतं फलाश्रयायावहारिक सूक्ष्ममिति । भेदाद् द्विधा विचिन्त्य व्यवहारं स्पष्टमेतदभिधास्ये ॥ २ ॥ त्रिभुजचतुर्भुजवृत्तक्षेत्राणि स्वस्वभेदभिन्नानि । गणितार्णवपारगतैराचार्यैस्सम्यगुक्तानि ॥ ३ ॥ त्रिभुज त्रिधा विभिन्नं चतुर्भुजं पञ्चधाष्टधा वृत्तम् । अवशेषक्षेत्राणि ह्येतेषां भेदभिन्नानि ॥ ४ ॥ त्रिभुजं तु समं द्विसमं विषमं चतुरश्रमाप समं भवति । हिद्विसमं द्विसमं स्यात्रिसमं विषमं बुधाः प्राहुः ॥ ५ ॥ समवृत्तमर्धवृत्तं चायतवृत्तं च कम्बुकावृत्तम् । निम्नोन्नतं च वृत्तं बहिरन्तश्चक्रवालवृत्तं च ॥ १ ॥ ___ व्यावहारिकगणितम् । त्रिभुजचतुर्भुजक्षेत्रफलानयनसूत्रम्त्रिभुजचतुर्भुजबाहुप्रतिबाहुसमासदलहतं गणितम् । नेमे जयुत्यधं व्यासगुणं तत्फलार्धमिह बालेन्दोः ॥ ७ ॥ अत्रोद्देशकः । त्रिभुजक्षेत्रस्याष्टौ बाहुप्रतिबाहुभूमयो दण्डाः । तद्व्यावहारिकफलं गणयित्वाचक्ष्व मे शीघ्रम् ॥ ८ ॥ For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy