________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मिश्रकव्यवहारः
अंत्रोद्देशकः ।
आदिष्षट् पच चयः पदमप्यष्टादशाथ सन्दृष्टम् । एकाद्येकोत्तरचितिसङ्कलितं किं पदाष्टदशकस्य ॥ ३०६ ॥
चतुस्सङ्कलितानयनसूत्रम् -
सैक पदार्धपदाहतिरश्वैर्निहता पदोनिता व्याप्ता । सैकपदना चितिचितिचितिकृतिघन संयुतिर्भवति ॥ ३०७ ॥ अत्रोद्देशकः ।
सप्ताष्टनवदशानां षोडशपञ्चाशदेकषष्टीनाम् ।
ब्रूहि चतुःसङ्कलितं सूत्राणि पृथक् पृथक् कृत्वा ॥ १०८ ॥ सङ्घातसङ्कलितानयनसूत्रम् -
गच्छस्त्रिरूपसहितो गच्छचतुर्भागताडितस्तैकः ।
सपदपदकृतिविनिघ्नो भवति हि सङ्घातसङ्कलितम् ॥ १०९ ॥ अत्रोद्देशकः ।
सप्तकृतेः षट्षष्ट्यास्त्रयोदशानां चतुर्दशानां च । पश्चाग्रविंशतीनां किं स्यात् सङ्घातसङ्कलितम् ॥ ११० ॥
भिन्नगुणसङ्कलितानयनसूत्रम् -
समदलविषमखरूपं गुणगुणितं वर्गताडितं द्विष्ठम् ।
अंशाप्तं व्येकं फलमाद्यन्पन्नं गुणोनरूपहृतम् ॥ ३११३ ॥ अत्रोद्देशकः ।
दीनारार्थं पश्चसु नगरेषु, चयस्त्रिभागोऽभूत् । आदिशः पादो गुणोत्तरं सप्त भिन्नगुणचितिका ।
10
105
For Private and Personal Use Only