SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मिश्रकव्यवहारः अंत्रोद्देशकः । आदिष्षट् पच चयः पदमप्यष्टादशाथ सन्दृष्टम् । एकाद्येकोत्तरचितिसङ्कलितं किं पदाष्टदशकस्य ॥ ३०६ ॥ चतुस्सङ्कलितानयनसूत्रम् - सैक पदार्धपदाहतिरश्वैर्निहता पदोनिता व्याप्ता । सैकपदना चितिचितिचितिकृतिघन संयुतिर्भवति ॥ ३०७ ॥ अत्रोद्देशकः । सप्ताष्टनवदशानां षोडशपञ्चाशदेकषष्टीनाम् । ब्रूहि चतुःसङ्कलितं सूत्राणि पृथक् पृथक् कृत्वा ॥ १०८ ॥ सङ्घातसङ्कलितानयनसूत्रम् - गच्छस्त्रिरूपसहितो गच्छचतुर्भागताडितस्तैकः । सपदपदकृतिविनिघ्नो भवति हि सङ्घातसङ्कलितम् ॥ १०९ ॥ अत्रोद्देशकः । सप्तकृतेः षट्षष्ट्यास्त्रयोदशानां चतुर्दशानां च । पश्चाग्रविंशतीनां किं स्यात् सङ्घातसङ्कलितम् ॥ ११० ॥ भिन्नगुणसङ्कलितानयनसूत्रम् - समदलविषमखरूपं गुणगुणितं वर्गताडितं द्विष्ठम् । अंशाप्तं व्येकं फलमाद्यन्पन्नं गुणोनरूपहृतम् ॥ ३११३ ॥ अत्रोद्देशकः । दीनारार्थं पश्चसु नगरेषु, चयस्त्रिभागोऽभूत् । आदिशः पादो गुणोत्तरं सप्त भिन्नगुणचितिका । 10 105 For Private and Personal Use Only
SR No.020800
Book TitleGanitasara Sangraha
Original Sutra AuthorN/A
AuthorMahaviracharya, M Rangacharya
PublisherGovernment of Madras
Publication Year1912
Total Pages523
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy