________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
भूतडामरतन्त्रोक्तबोजाभिधानम् कामाक्षरं धरासंस्थं रतिबिन्दुविभूषितम् । गुह्यकालोबो जमिदं गोपालबोजमित्यपि ॥ तत् कामबीजं कामेशीबीजं शक्तिस्त्वसौ परा ॥ क्लीं ।। सत्यान्तयुग् व्योम सेन्दु शैवं प्रासादमुच्यते ॥ हो। कलाद्यं क्लेदिनीबीजं ॥ ह्रीं । क्रोङ्कारस्त्वंकुशाभिधः ।। क्रों ।। आकारो बिन्दुमान् पाश: शेषश्च समुदीरित: ॥ ७ ॥ सकला भुवनेशानी कामेशीबीजमुच्यते ॥ क्ल्ह्रीं ॥ नमस्तु हृदयं ॥ नमः ॥ स्वाहा विठष्ठयुगलं ठठः । चन्द्रयुग्मं शिरो देवमाता ज्वलनसुन्दरी ।। स्वाहा परा देवभोज्यं ठद्वयं चन्द्रयुग्मकम् । श्रवो हविर्वेदमाता देवास्यं वह्निसुन्दरी ॥ स्वाहा ।। शिखा वषट् शिरोमध्यं शक्रमाता हरप्रिया । शिखा वषट् च ॥ वषट् ।। कवचं क्रोधो वर्म हुमित्यपि । क्रोधाख्यो हूं तनुत्रञ्च शस्त्रादौ रिपुसंज्ञकः ।। हूं।' अस्त्रनेत्रयुग ॥ वौषट् ॥ फडस्त्रं शस्त्रमायुधम् ।। फट ।। तार्तीयन्तु हेसौः प्रेतबीजं ।। हेसौ: ।। हंसोऽजपामनुः ।। हंसः ।। गकारो बिन्दुमान् विघ्नरा(बी)जं गणेशबीजकम् ॥ गं ।। स्मृतिस्थं मांसमोबिन्दुयुतं भूबीजमीरितम् ।। ग्लौं । ठान्तं हनन नेत्रेन्दु-युतन्तु विम्बबीजकम् ॥ ड्रीं ॥ अथ कामकला वामनयनं बिन्दु-संयुतम् । अर्कमाता कला वाणी नादोऽर्धेन्दुः सदाशिवः ।। अनुच्चार्या तुरीया च विश्वमातृकला परा॥ ७ नादः ।।
अथ भूतडामरतन्त्रोक्त-बीजनामानि प्रणवो विषबीजं स्याद् ध्रुवं हालाहलं स्मृतम् । काल: श्रुतिमुर्ख ज्ञेयं बहुरूपि निरञ्जनम् ।। प्रणवम् ॥ क्षतजस्थो व्योमवक्त्रो धूम्रभरव्यलंकृतः । नादबिन्दु-समायुक्तो बीज प्राथमिकं स्मृतम् ॥ ह्रीं ।। क्रोधीशः क्षतजारुढो धूम्रभैरव्यलंकुतः । नादबिन्दुसमायुक्त: पितृभूवासिनी स्मृतः ।। क्रीं ॥
२५
For Private and Personal Use Only